पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अब गोलव्यासः कल्पितः । व्यासोपरि अझबमर्द्धवृत्तं कार्यम् । अब हचिह्नेऽद्धित कार्ये जचि तृतीयांशः कर्त्तव्यः | हझजदलम्बौ निष्कास्यौ | पुनर्बझरेखाअदरेखाबदरेखाः संयोज्याः । तदा अदं शङ्कुभुजो भविष्यति । बदं घनहस्तभुजो भविष्यति । व अष्टासघनक्षेत्रस्य भुजो भविष्यति । पुनर् अतलम्बः अबतुल्यः अवरेखोपरि निष्कासः । तहरेखा संयोज्या । पुनः कलरेखा तअरेखावाः समानान्तरा निष्कास्या | तस्मात् तअअयोर्निष्पत्तिः कललहयोनिष्पत्तितुल्या भविष्यति । तअं अहाद्विगुणमस्ति । कलं लहाद्विगुणं भविष्यति । तअवर्गश्चतुर्गुणअहवर्गतुल्योऽस्ति । तस्मात् कलवर्गश्चतुर्गुणलहवर्गतुल्यो भविष्यति । कहवर्गतुल्यो अहवर्गः पञ्चगुणलहवर्गतुल्योऽस्ति । अ- बकलयोनिष्पत्तिः अहलहयोर्निष्पत्तितु- ल्यास्ति । तस्मात् अबवर्गः पञ्चगुणकल- वर्गतुल्यो भविष्यति । तस्मात् कलं विंश- त्यसक्षेत्रस्य व्यासाई भविष्यति । अब वहाद्विगुणमस्ति । अजं च बजात् द्विगु णमस्ति 1 तस्मात् जब जहात् द्विगुणं भविष्यति । तस्मात् हवं अहतुल्यं त्रिगु- णहजतुल्यं भविष्यति । तस्मात् अहवर्गो नवगुणहजवर्गतुल्यो भविष्यति । पञ्चलहवर्गतुल्यश्चासीत् । तस्मात् लहं हजादधिकं भविष्यति । हमं लहतुल्यं पृथकार्यम् । मनलम्बो निष्कास्यः प्रत्येक लमं मनं च लकतुल्यं भविष्यति । लअं मबतुल्यं भवि- ध्यति । लमं विंशतिफलक क्षेत्रवृत्तस्य व्यासार्द्धतुल्यमस्ति । प्रत्येकम् अलं मवं दशांशस्य पूर्णज्या भविष्यति । पुनर्बनरेखा संयोज्या | तदा पञ्चभुजस्य भुजो भविष्यति । अयं विंशत्यसक्षेत्रस्य भुजो जातः पुनर्दबस्य सचिह्ने द्वौ विभागौ कार्यों महत्खण्डं बसं कल्पितम् । तत् त.