पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बा: फखरेखातुल्या उभयोर्धरातलयो- निष्कास्थाः । एते लम्बा: खथरसशवाः कल्पिता: | पुनर् अखअघअर्थथसस- झझघरेखाः संयोज्याः | तस्मात् तफवर्ग- तखवर्गयोः अतवर्गतखवर्गयोर्वा योगः अखवर्गतुल्यो भवति । अयं त्रिगुणख- फवर्गतुल्योऽस्ति | त्रिगुणखथवर्गस्थापि स तुल्योऽस्ति | पुनर् अथवर्गश्चतुर्गुणखथव- र्गतुल्योऽस्ति । तस्मात् अथरेखा द्विगुण- खफरेखातुल्या भविष्यति । तदा खरतुल्या भविष्यति । थसतुः ल्यापि भविष्यति । एतत्प्रकारेण निश्चितम् अघरेखा घझरेखा झसरेखा थसरेखा समाना भविष्यन्ति । तस्मात् अथथससझझघष अंभुजाः समाना भविष्यन्ति । पुनः फझलम्बः अजधरातले खफतुल्यः निष्कास्यः | पुनर्झललखरेखे संयोज्ये । तदा फततुल्यफलरे- खाया निष्पत्तिः शत्रुतुल्यख फरेखया कीदृश्यस्ति । यादृशी झफ- रेखातुल्यखफरेखाया निष्पत्तिः शलरेखातुल्यतखरेखयास्ति । फल- रेखा शघरेखाया: समानान्तरास्ति । तदा झफरेखा लशरेखायाः समानान्तरा भविष्यति । तस्मात् झलघं सरलैका रेखा भविष्यति । अलझं सरलैका रेखास्ति तस्मात् अथसझधं पञ्चसमभुजं एकधरातले भविष्यति येतो झलघरेखा अलझरेखयोर्धरातलमस्ति । तस्मिन् पुनर् असं अरं द्वे रेखे संयोज्ये । तररेखा फचिह्ने एताहक्खण्डितास्ति यथा सर्वेरेखाया महत्खण्डेन निष्पत्तिर्महत्खण्डस्य लघुखण्डेन चास्ति । अस्या महत्खण्डं तफमस्ति । तस्मात् तरवर्गरफवर्गों तरवर्गरसवर्ग- तुल्यौ स्तः । तद्योगः तअवर्गतुल्यस्य तफवर्गत्रिगुणोऽस्ति । पुनस्त- अवर्ग उभयोयज्यः । तस्मात् तरवर्गरसवर्गतवर्गाणां योगः १ अत V. २ V. has रघ aftar घअ. ३ अतसझयं ए. ४ यत् V.