पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवति तदा झं कल्पितम् । इदं अं बं निःशेषं करोति । दं निःशेषं करिष्यति । जं निःशेष करोति । तस्मात् हमपि निःशेषं करिष्यति । अयं हादधिकोऽस्ति | इदमशुद्धम् | तस्मान्महदको हं भविष्यति । अथ चतुर्थ क्षेत्रम् ॥ ४॥ लघुराशिर्महद्राशेरंशोऽस्ति वा गुणगुणितांशोऽस्ति । यथा जद अबऽशो वांडशा भवति । यदि जद अब निःशेष करोति तदेदं तस्यांशो भवति । यदि अ ........ ब निःशेषं न करोति तदा वचिह्नतचिह्नो- ज.... द पर्यस्य विभागाः कार्याः । यदि अब जदौ राशी मिन्नौ स्तस्तदा विभागा रूपमिताः कल्पनीयाः । यदि मिलितराशयः स्युस्तदाऽनयोरेपवर्त्ती- न हझेन तुल्या विभागा कार्याः । तदा प्रत्येकं जवं चतं तदं अब- स्यांशा भविष्यन्ति । योगधांशा भविष्यन्ति ॥ अ ........ ब ज.. व..त.. द अथ पञ्चमं क्षेत्रम् ॥५॥ राशिद्वयमन्थराशिद्वयस्यैकरूपांशो यदि भवति तदा तयो- योगो राशिभविष्यति । यथा अब जदस्यांशः कल्पितः । तथैव हझं वतस्यांशः कल्पितः । तस्माद् अवहझयोगो जदवतयोगस्य स एवांशो भविष्यति । अस्योपपत्तिः । जदस्य कचिह्नोपरि अबतुल्यविभागाः कार्याः । वतस्य लचिह्नो- परि हझतुल्यविभागाः कार्या: 1 तस्मात् जकचलयोर्योोगो अबहझयोगतुल्यो अ ... ज... क... द ह .... झ तस्मात् जदवतयोर्योोंगे अबहझयोयोग व.... ल .... त एकरूपो भविष्यति । इदमेवास्माकमिष्टम् || १ ° रपवर्त्तनाङ्केन K. भविष्यति । एवं कदलतयोर्योगोऽपि ।