पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ जदं हवं निःशेषं करोति । तस्मात् जझं हवं निःशेषं करिष्यति । पूर्व जझं अहं निःशेषमकरोत् । तसात् जहाँ अवमपि निःशेषं करिष्यति । इदं जझं महदकः कुतो जातः । अत्रोच्यते । यदि महान् न भवति तदाऽस्मादधिकं बतमुभयोरपवर्त्तकं कल्पितम् । इदं हवं निःशेषं क- रिष्यति । अहमपि निःशेषं करिष्यति । दझमपि च निःशेषं करिष्यति । जर्द निःशेषमकरोत् । तस्माज्जझमपि निःशेषं करिष्यति । कल्पितं च जझादधिकम् । इदमनुपपन्नम् | तस्माज्जझं विनाऽन्यः कश्चन महदक उभयो राश्योरंपवर्त्ताको न भविष्यति । इदमेवाऽस्माकमिष्टम् || अथ तृतीयं क्षेत्रम् ॥ ३ ॥ अथ राशिद्वयाधिकमिलितराश्यपवर्त्तनार्थ मेहदङ्क: क ल्पनीयः । अ ..…...... द.. यथा अं बं जं त्रयो राशयः कल्पिताः । प्रथमं अबराश्योरपवर्त्त- नाथै महदको दं कल्पनीयः । यदि दं जं निःशेषं करोति तदाऽयमेव महदको ज्ञेयः । यद्येवं महदको न स्यात्तदा हूं म. हदङ्कः कल्पितः । अयमं बं निःशेषं करोति यो महदक एतद्वयं निःशेषं न करोति दमपि स एवाको निःशेषं करि- ज श्यति । तस्माद् हँ महदको दं लध्वङ्कं हे.. निःशेषं करिष्यति । इदं बाधितम् ।

    • F**

यदि दं जं निःशेषं न करोति तदैतद्वयनिःशेषकारको महदक उत्पाद्यः । तद् हं कल्पितम् । इदं दं निःशेषं करिष्यति । अं बमपि निःशेष करिष्यति । जमपि निःशेषं करिष्यति । तस्माद्वाशित्रय- निःशेषकारकोऽयं जातः । अस्मादन्यो महदको न भविष्यति । यदि १ ० रपवर्त्तको K. २ महदककल्पनं क्रियते | K. ३ अवं D. ४ करिष्यति K..