पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनरेवं निश्चीयते बकोणो जकोणतुल्यो भविष्यति । पुनर्जदह- कोणाः समानाः कल्पिताः | जहरेखा च संयोज्या | तदा बदजत्रिभुजे दहजत्रि- भुजे जकोणदकोणयोः साम्यात् जकोण- दकोणसंवन्धिसुजयोः साम्येन च गकोण- लकोणौ समानौ भविष्यतः । एवं बढ़- जहभुजावपि समानौ भविष्यतः । चकोण- अकोणावपि समानौ भविष्यतः । तस्मात् दझजझभुजावपि समानौ भविष्यतः । शेषौ झबझावपि समानौ भविष्यतः । तैस्मात् नकोणसकोणावपि समानौ भविष्यतः । खकोण- तकोणौ समानावास्ताम् । कुतः । अबअहभुजयो: साम्यात् । त- स्मात् सर्वो बकोणः सर्वहकोणतुल्यो जातः । द. एवं निश्चितम् अकोणो जकोणतुल्यो भविष्यति । इदमेवेष्टम् ॥ अथैकादर्श क्षेत्रम् ॥ ११ ॥ वृत्तक्षेत्रान्तः समत्रिभुजस्य भुजवर्गस्त्रिगुणितव्यासाई- वर्गतुल्यो भविष्यति । यथा अबजं समत्रिभुजं क्षेत्रं देकेन्द्र अवजवृत्तान्तःपाति कल्पि- तम् । पुनर् अदहरेखा हजरेखा च संयोज्या | तस्मात् अजहचापं वृत्ताईं भ विष्यति । अजचापं वृत्तत्रिभागो भविष्यति । जहचापं वृत्तषष्ठांशो भविष्यति । अहव- र्गश्चतुर्गुणितअदवर्गतुल्योऽस्ति । अह- वर्ग: अजजहवर्गयोगतुल्योऽस्ति । अज- वर्गअदवर्गयोगेनापि समानो भविष्यति । १ पुनः K, A. २ जातौ K., A. ३ A. and K insert हि aftr एवम् ४ दकेन्द्रजवृत्तान्तः V.