पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 योज्य: । पुनर्दवजतरेखे अझरेखायाः समानान्तरे निष्कास्ये । क्षेत्र संपूर्ण का- र्यम् । अददजरेखयोः समानभावित्वेन अफक्षेत्रज फक्षेत्र कगक्षेत्रगत क्षेत्राणि मिथ: समानानि भविष्यन्ति । मलक्षेत्रसवक्षेत्र- फखक्षेत्रलतक्षेत्राणि चत्वारि समकोणसम- चतुर्भुजक्षेत्राणि समानानि भविष्यन्ति । अबबजघातो जहक्षेत्रतुल्यः तरसक्षेत्रतुल्योऽपि अजवर्गस्य मतक्षे- त्रतुल्यस्य समो भविष्यति । चतुर्गुणफखक्षेत्रतुल्योऽपि भविष्यति । पुनः फरवक्षेत्रमुभयोर्युक्तं कार्यम् । तदा दगक्षेत्रं दबवर्गतुल्यं पञ्चगुणि- तफवक्षेत्रं भविष्यति । पञ्चगुणितदज्जवर्गस्यापि समानं भविष्यति । अथ षष्ठं क्षेत्रम् ॥ ६ ॥ अबबजघाततुल्यः अजजबघातजब वर्गयोगोऽस्ति । अयं दज- जबघातो द्विगुणो जबवर्गयुतस्तेन तुल्योऽस्ति । अयं अजवर्गतु- ल्योऽस्ति चतुर्गुणदजवर्गतुल्यो भविष्यति । पुनर्दजवर्ग उभयोयुक्तः कार्यः । तदा दजजबघातो द्विगुणो दजवर्गजबवर्गयुतो दबवर्गतुल्यः पञ्चगुणितदजवर्गसमो भविष्यति । इदमेवेष्टम् ॥ a ज ग क स ख त त ल 15 स अथ सप्तमं क्षेत्रम् ॥ ७॥ भवति । रेखाया द्वे खण्डे तथा कार्ये यथा सर्वरेखाया महत्व- ण्डेन निष्पत्तिर्महत्खण्डलघुखण्ड निष्पत्तितुल्या पुना रेखायां महत्खण्डतुल्या रेखा योज्या । तत्र योगेनो- त्पन्नरेखाया निष्पत्तिः प्रथमरेखया तथा भवेत् यथा प्रथम- रेखाया निष्पत्तिर्महत्खण्डेनास्ति । १ पूर्ण K., A. २ 'योगो द्विगुणदजजवघातेन जयवर्गयुतेन तुल्यो भवति K, A. ३ यज्य: K, A. ४ इष्टमिदमेव K. ५ योगोपन B. ६ भवति B.