पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लसक्षेत्रम् अजवर्गतुल्यं जझक्षेत्रसमानं भविष्यति । इदं अबब. जधातोऽस्ति । ततोऽस्मदिष्टं समीचीनम् || अथ चतुर्थी क्षेत्रम् ॥ ४॥ यदि जदवर्गात् दअवर्ग: शोध्यते तदा शेषं दअअजघातस्य द्वि- गुणेन अबअजघाततुल्येन अजवर्गयुक्तेन मुल्यमवशिष्यते । इदं चतुर्गुणितदअवर्गेण प्रमानं भविष्यति । अबवर्गतुल्यं भविष्यति । पुनर् अबअजवातो द्वयोः शोध्यते तदा शेष: अजवर्ग: अबबजघाततुल्यो भविष्यति । ततो- उस्मदिष्टं समीचीनं भविष्यति । क्षेत्रं पूर्वोक्तवत् ज्ञेयम् || क स m स अ अथ पञ्चमं क्षेत्रम् ॥५॥ यस्या रेखाया निष्पत्तिर्महत्खण्डेन महत्खण्डलघुखण्ड- निष्पत्त्या तुल्या भवति । पुनर्महत्खण्डस्था लघुखण्डयुक्तं कार्यम् । तदा योगवर्गः पञ्चगुणितेन महत्खण्डार्द्धवर्गेण समो भविष्यति । यथा अबरेखा कल्पिता । तस्या महत्खण्डम् अर्ज कल्पितम् । मह खण्डस्या दजं कल्पितम् । तस्मात् दबवर्गः पञ्चगुणितजद वर्गसमो भविष्यति । अस्योपपत्तिः । अबरेखोपरि अहं समकोणसमचतुर्भुजं कार्यम् । बझकर्णः सं- १ तुल्यं चतुर्गुणित &c. D., V. २ पुनस्तत्रैव महत्खण्डस्यार्धे चेद्योज्यते K., A. ३ पञ्चगुणितमहत्खण्डार्थवर्गसमो भवति K, A, मा० २४