पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ अथ द्वितीय क्षेत्रम् ॥ २ ॥ पूर्वप्रकारेण अवबजधातः अजवर्गतुल्योऽस्ति । पुनर् अवअज- घात उनयोर्युक्तः कार्यः । तदा अबवर्गतुल्यः अदवर्गश्चतुर्गुणः अब अजघाततुल्यद्विगुणअदअजघातअजवर्गयोगस्य तुल्यो भवि- व्यति । पुनर् अदवर्ग उभयोर्युक्तः कार्यः तदा पञ्चगुणित- अदवर्गतुल्यो जदवर्गो भविष्यति । इदमेवेष्टम् || अथ तृतीयं क्षेत्रम् || ३ ॥ यस्या रेखाया न्यूनाधिके खण्डे क्रियेते तस्या रेखाया. वर्ग: पञ्चगुणितैकखण्डवर्गसमो भवति । द्वितीये खण्डे एका रेखा तथा योज्या यथा द्विगुणप्रथमखण्डतुल्या भवति । तदा द्वितीयखण्डयोज्यरेखायाश्च निष्पत्तिद्वितीखण्डेन तथास्ति यथा द्वितीयखण्डस्य निष्पत्तिर्योगरेखयास्ति । यथा दजरेखा कल्पिता । अस्या वर्गों दअखण्डस्य पञ्चगुणितवर्गतुल्यः कल्पितः । जब योगरेखा कल्पिता । तदा अबरेखा जचिह्नोपरि पूर्वोक्तनिष्पत्तेर्भागद्वयं प्राप्स्यति । महत्खण्डम् अजं भविष्यति । ऋ स ज अ ख 'ख' अत्रोपपत्तिः । क्षेत्रं पूर्ववत् पूर्ण कार्यम् | अखक्षेत्रं जहक्षेत्राच्छोध्यम् । तदा शेषं खगरक्षेत्रं चतुर्गुणअदवर्गतुल्यं भविष्यति । अनवर्गतुल्यं भविष्यति । अकक्षेत्रं मजक्षेत्राद्विगुणमस्ति । मजमहयोगतुल्यमप्यस्ति । शेषं १ द्वितीयक्षेत्रम् and so in other places. V. २ प्रथमखण्ड- द्विगुणतुल्या K., A. ३ पूर्वोक निष्पत्तेः is omitted in K., A,