पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भविष्यतीति कल्पितम् । तदा हवान्यूनो अगोलः कल्पितः 1 पुन- ईवगोलकेन्द्रे अगोलतुल्यः कमगोलः कल्पितः । पुनर्हवक्षेत्रमध्ये बह्वस्रयुक्तं घनक्षेत्रं तथा कार्यं यथा कमगोले स्पर्शे न करोति । पुनर् अजगोलमध्ये एकं क्षेत्रं तद्घनक्षेत्रसजातीयं कल्पितम् । तस्मात् बदझतनिष्पत्तिघनतुल्या अजगोलस्य घनक्षेत्रस्य हवगोलस्य धनक्षे- त्रनिष्पतिरस्ति | बदझतनिष्पत्तिघनतुल्या अजगोलअगोलयोर्निष्पत्तिः कल्पितासीत् । तथा अजकमगोलयोर्निष्पत्तितुल्याप्यस्ति । तस्मात् अजगोलधनक्षेत्रहबगोलघनक्षेत्रयोर्निष्पत्तिः अजकमगोलयोर्निष्प- तितुल्या भविष्यति । अजवनक्षेत्रस्य निष्पत्तिः अजगोलेन तथा भविष्यति यथा हवगोलवनक्षेत्रस्य निष्पत्तिः कमगोलघनक्षेत्रे- ●णास्ति । कमगोलो हबगोलघनक्षेत्राच्यूनोऽस्ति । तस्मात् अजगोल: अजगोलघनक्षेत्रान्यूनो भविष्यति । इदमशुद्धम् ॥ पुनर्बदतनिष्पत्तिधनतुल्या अजगोलहवगोलाधिकयोर्निष्पत्तिः कल्पिता । तस्मात् इतबदनिष्पत्तिधनतुल्या हवगोलस्य अजगोलान्यू- नगोलेन निष्पत्तिर्भविष्यति । इदमप्यशुद्धं कुर्मः | तस्मादस्मदिष्टं समीचीनम् । श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः श्रीमत्सम्राडू जगन्नाथ इति समभिधारूढितेन प्रणीते । अन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात र्यध्यायोऽध्येतृमोहापह इह विरतिं द्वादशः संगतोऽभूत् ॥ ॥ इति द्वादशोऽध्यायः ॥ १२ ॥ १ अजगोलतुल्यकमगोलयोर्निष्पत्ति: K., V.