पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सजातीयभुजनिष्पत्तिवनतुल्या स्यात् । एषां भुजा गोलयोर्व्यासा- ईमिताः सन्ति । तस्मादनयोर्निष्पत्तिर्व्यासार्द्धनिष्पत्तिधनतुल्या भवि- ष्यति । व्यासार्द्धयोर्निष्पत्तिः व्यासनिष्पत्तितुल्यास्ति । तस्मात् शङ्कनां निष्पत्तिर्गौलव्यासयोनिष्पत्तिघनतुल्या भविष्यति । यथैकशङ्को- रेकशना निष्पत्तिस्तथा सर्वयोगशङ्कोः सर्वयोगशङ्कुना निष्पत्तिः । सर्वयोगशङ्कस्तु तदेव घनक्षेत्रमस्ति । तस्माद्धनक्षेत्रयोर्निष्पत्तियो- यसयोर्निष्पत्तिघनतुल्या भविष्यति । इदमेबास्माकमिष्टम् ॥ अथ पञ्चदर्श क्षेत्रम् |॥ १५ ॥ गोलस्य निष्पत्तिर्गोलेन व्यासयोर्निष्पत्तिघनतुल्या भवति । यथा अजगोलः कल्पितः | बदं व्यासः कल्पितः । द्वितीय हव गोलो झतं व्यासश्च कल्पितः । यदि बदझतव्यासनिष्पत्तिधनतुल्या गोलयोनिष्पत्तिर्न भवति तदा अजगोलनिष्पत्तिर्हवन्यूनाधिकगोलेन म १ अजगोलहबगोलयोर्निष्पत्तिर्न चेत्, K. A. ज इस