पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्तेर्धनतुल्यापि भविष्यति । तस्मात् बदझतनिष्पत्तिधनतुल्या अब- अ स् फ त जदलशङ्कन्तःपातिसास्रोत्पन्न॑शङ्कुहझवतनशङ्कतैः पातिसासोत्पन्न शङ्कोर्निष्पत्तितुल्या भविष्यति । अवजदलशङ्घन्तः पातीयसासशङ्को- "निष्पत्तिः अबजदलशङ्कुना तथा भविष्यति यथा ह्झवतनान्तशङ्कोः कल्पितम्यूनघनक्षेत्रेणास्ति । अयं हझवतनान्तःपातिसासशङ्कः कल्पि- तन्यूनवनक्षेत्राधिंकोऽस्ति । तस्मात् अबजदलान्तः पौतिसास्रशङ्कः अबजदलशङ्कोरधिको भविष्यति । इदमशुद्धम् । पुनर्बदझतनिष्पत्तिर्धनतुल्या प्रथमशङ्कद्वितीयशङ्कधिकघनक्षेत्र- निष्पत्तिः कल्पिता । तदा झतवदनिष्पत्तिधनतुल्या ह्झवतनशङ्क- अबजदलशङ्कुन्यूनक्षेत्रयोर्निष्पत्तिर्भविष्यति । पूर्वरीत्या ऐनमप्यशुद्धं कुर्म: । तदेष्टमस्मत् सेत्स्यति । पुनः समतलमस्तक परिधिक्षेत्रेष्वपि सेत्स्यति || अथैकादशं क्षेत्रम् ॥ ११ ॥ समतल मस्तक परिधिक्षेत्रयोः समानलम्बयोर्निष्पत्तिस्तयो- भूमिनिष्पत्तितुल्या भविष्यति । एवं द्वयोः शङ्कोरपि निज- भूमिनिष्पत्तिसमाना भविष्यति । १ K. and A. insert शङ्कोर्निष्पत्ति २ 'न्तर्गत सकलशङ्कुनिष्पत्तितुल्या भविष्यति ।K, A. ३ K., and A. have सफलकशङ्क: for 'पातिसासशङ्कः ४ इदमप्यनुपपन्नम् । इटमस्मत्समीचीनम् । K, A. ५भ- विष्यति K., A.