पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यात् । तस्मात् अवजभूमेर्निष्पत्तिर्मनसभूम्या तथा भवति यथा प्रथमशङ्कोः सर्वच्छेदितक्षेत्रयोगस्य द्वितीयशकोश्छेदित क्षेत्र योगेनास्ति || अथ पञ्चमं क्षेत्रम् ॥ ५ ॥ द्वौ शङ्क त्रिभुजभूमी समानलम्बौ च यदि भवतस्तदा शङ्कोर्निष्पत्तिर्द्वयोर्भूम्योर्निष्पत्तिसमाना भवति । यथा अबजदमनसगो द्वौ शङ्क कल्पितौ । यदि अबजभूमि- मनसभूम्योर्निष्पत्तिः अवजदमनसगशङ्कोनिष्पत्तिसमाना न स्यात् तदा अबजदशकुनिष्पत्तिमनसगक्षेत्रादन्यत्र्यूनाधिक क्षेत्रनिष्पतितुल्या भवतीति कल्पितम् । प्रथमं खक्षेत्रं मनसगशङ्कोर्न्यूनं कल्पि- तम् । मनसगशङ्कुखक्षेत्रयोरन्तरं झक्षेत्रं कल्पितम् । पुनर्मनसम् शो द्वे छेदितक्षेत्रे च पूर्वप्रकारेण कृते । प्रत्येकमुत्पन्नशङ्कनां द्वौ शङ्क द्वे छेदितक्षेत्रे च कुर्मः । एवं पुनरप्युत्पन्नशकूनां करणेन अ झ क ह म ख श यावत् लघु योगो झक्षेत्रान्यूनो भवति तावत्कार्यम् । TR K., A.