पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समानं भविष्यति । पुनर्जसं घनक्षेत्रं कगं च संपूर्ण कार्यम् । एते द्वे धनक्षेत्रे समाने भविष्यतः । कुतः | भूमिलम्बानां समत्वात् । तदै- तयोरर्द्धे छेदितक्षेत्रे अपि समाने भविष्यतः । इदमेवास्माकमिष्टम् ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः सम्राडू श्रीमज्जगन्नाथ इति समभिधारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नामि रेखागणित इति सुकोणावबोधप्रदात- र्थ्यध्यायोऽध्येतृमोहापह इह विरति प्राप भूचन्द्रतुल्यः ॥ ॥ इति श्रीसम्राइजगन्नाथविरचिते रेखागणिते एकादशोऽध्यायः संपूर्णः ॥ ११ ॥ १ साम्यात् J. J. drops अपि समाने.