पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लभुज निष्पत्तिर्लगभुजदत्तभुजयोः निष्पत्त्या तुल्यास्ति | तस्मात् द्वे वनक्षेत्रे समाने भविष्यतः | इदमेवेष्टम् || अर्थकोनचत्वारिंशत्तमं क्षेत्रम् ॥ ३९ ॥ यदि द्वयो रेखयोः सजातीय समानान्तरधरातले घनक्षेत्रे भवतोऽन्ययोर्द्वयो रेखयोः सजातीय समानान्तरधरातले वन- क्षेत्रे यदि भवतो यद्येताश्चतस्रो रेखा एकनिष्पत्तौ भवन्ति सदैतानि घनक्षेत्राण्येकनिष्पत्तौ भविष्यन्ति । यदि घनक्षे- त्राण्येकनिष्पत्तौ भवन्ति तदा रेखा अध्येकनिष्पत्तौ भवि- व्यक्ति | यथा अबजदयोरुपरि अकजले द्वे घनक्षेत्रे सजातीये कल्पिते । हझवतयोरुपरि हमवने द्वे अन्ये घनक्षेत्रे कल्पिते । पुनरेताश्चतस्रो रेखा एकनिष्पत्तौ कल्पिताः । पुनरबजद निष्पत्तितुल्या जदरेखा सरेखानिष्पत्तिः कल्पिता | सरेखागरेखयोर्निष्पत्तिः कल्पिता । इझ- ख फग स वतनिष्पत्तितुल्या वतफरेखानिष्पत्तिः कल्पिता | फरेखाखरेखयोरपि निष्पत्तिः कल्पिता । तदा अकजलघनक्षेत्रयोर्निष्पत्तिः अबगरेखानिष्प- १J. inserts तथैव.