पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लो क्षेत्रे बकघनक्षेत्रे समानलम्बे समानधरातले च भवतः तैदा जसघन- क्षेत्रं झलघनक्षेत्रेण समानं भविष्यति । कुतः | धरातलयोर्लम्बयोश्च साम्यात् । जसघनक्षेत्र ब क घनक्षेत्रयोर्निष्पत्तिर्धरातल्योर्निष्पत्तितुल्या जाता | इदमेवेष्टम् ॥ अथ चतुस्त्रिंशत्तमं क्षेत्रम् ॥ ३४ ॥ समानान्तरधरातलघनक्षेत्रयोः पिण्डौ स्वस्वधरातलयोल- म्वरूपौ यदि भवतो घनक्षेत्रे समाने च भवतस्तदा धरात- लयोर्निष्पत्तिर्लम्बयोर्विलोमनिष्पत्तितुल्या भवति यदि तयो- रेतेद्रपा निष्पत्ति: स्यात्तदा ते घनक्षेत्रे समाने भविष्यतः । यथा अवजदवनक्षेत्रे अवजलयोर्धरातलयोः कल्पिते । वबपिण्ड- लदपिण्डौ लैम्बरू पौ यदि समानौ भवतस्तदैतयोर्धनक्षेत्रयोर्निष्पत्ति- ईयोर्धरातलयोर्निष्पत्तितुल्या भविष्यति । यदि घनक्षेत्रे समाने भवत- झ स्तयोर्धरातलेऽपि समाने भविष्यतस्तदैतयोर्धरातलयोनिष्पत्तिलम्ब- योर्विलोमनिष्पत्तितुल्या भविष्यति । यद्येतद्रूपानिष्पत्तिः स्यात्तदा ते १ तस्मात् V. २. ईडशी K and A ३ J. drops लम्वरूपौ. ४ 'स्त दातयों J.