पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिष्टक्षेत्रद्वयेन सार्द्धमेकस्मिन् घरातलेऽस्ति । द्वयो रेखयोरन्तर्गतमस्ति । इदमुत्पन्नं घनक्षेत्रं प्रत्येकं घनक्षेत्रेण समानं भविष्यति । इदमेवेष्टम् || अथैकत्रिंशत्तमं क्षेत्रम् ॥ ३१ ॥ समानान्तरधरातलघनक्षेत्राणि चेत् समानधरातले भव- न्ति समानलम्बानि चेद्भवन्ति निजधरातले लम्बरूपाणि भवन्ति तदा समानानि भवन्ति । n यथा बकझले द्वे घनक्षेत्रे अवजदधरातले हझवतघरातले स्तः । झवरेखा सचिह्नपर्यन्तं वर्द्धनीया | अदतुल्यं वसं पृथक्कार्यम् । वचि- होपरि सवगकोणो दअबकोणतुल्यः कार्यः । अबतुल्यं वर्फ पृथक्का- र्यम् । वतअनौ समानलम्बौ दअबधरातले सवगधरातले स्तः | तस्मात् वकोणअकोणौ घनकोणौ समानौ भविष्यतः । 37 पुनः फसघनक्षेत्रं संपूर्ण कार्यम् । इदं बकघनक्षेत्रतुल्यं भविष्यति । पुनः सचिह्नात् समरेखा तवरेखायाः समानान्तरा कार्या । हतं तथा वर्द्धनीयं यथा मचि मिलति । तवं तथा वर्द्धनीयं यथा खचिहे मिलति । पुनर्बशखसे घनक्षेत्रे पूर्णे कार्ये । तदा खसफसघनक्षेत्रे समाने भविष्यतः तस्मात् खसबऋषमक्षेत्रे समाने भविष्यतः । झलखसनिष्पत्तिर्वशेन तथास्ति यथा झतखसयोर्निष्पत्तिर्वसेनास्ति । खसफसौ समानौ स्तः | तस्मात् झलफसतुल्यपनक्षेत्रयोर्निष्पत्ति- झलबक्योर्निष्पत्तिरपि वशेन तथास्ति यथा झलफसतुल्यधरात- १ झलसफो झलबकतुल्ययोर्निष्पत्तिर्वशेन तथास्ति यथा झेलफसघरातल- ओझेलबकघरातलयोस्तुल्ययोर्निष्पत्तिर्वज्ञ' J.