पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनर अबरेखातो दकतुल्यम् अफ पृथक्कार्यम् | पुनर्गफनफरेखे संयोज्ये | अनं दततुल्यं नगं वततुल्यमस्ति । अनगकोणदतव- कोणी प्रत्येकं समकोणौ स्तः । तस्मात् अगं दबसमानं भविष्यति । पुनरपि वअमकोणजदतकोणौ समानौ कृतौ स्तः । फअभुजअन- भुजौ कदभुजदतभुजयोः समानौ स्तः | फनभुजः कतभुजेन समानो भविष्यति । नगभुजतत्रभुजौ पूर्व समानावास्ताम् । फनगकोणकत- बकोणौ प्रत्येकं समकोणौ स्तः । तस्मात् फणभुजः कवभुजेन समानो जातः । फअभुजअगभुजौ कदभुजदवभुजयोः समानावास्ताम् । त . स्मात् फअगकोणकदवकोणौ समानौ भविष्यतः । एवं निश्चीयते गअलकोणवदझकोणौ समानौ भविष्यतः । बअलकोणजदझकोणौ समानौ कृतावास्तां । तस्मात् त्रयो धरातलकोणा अघनकोणसंलग्ना दघनक्षेत्रकोणवेष्टकानां त्रयाणां धरातलकोणानां समाना भविष्यन्ति । पुनर् अघनकोणो दघनकोणेन समानो भविष्यति । इदमेवेष्टम् ॥ अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥ एकरेखायां समानान्तरघनक्षेत्रसजातीयघनक्षेत्रस्य चिकी- स्ति | यथा अबरेखायां जर्दसमानान्तरधरातलघनक्षेत्रसजातीयवन - क्षेत्रं कर्त्तव्यमस्ति । पुनर् अचिछे जकोणतुल्यो घनकोणः कार्यः । पुन- र्जझजवनिष्पत्तितुल्या अबअकयोर्निष्पत्तिः कार्या । जझजहयो- व निष्पत्तितुल्या अबअतयोर्निष्पत्तिः कार्या । पुनस्तबधरातलं पूर्णं कार्यम् । तचिह्नवचिह्नमचिहेभ्यः तफरेखामलरेखाबसरेखा अकरे- १ जदघनक्षेत्र सजातीयघनक्षेत्रं कृतम् | K, A, २ समानजातीय D, मा० १९