पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कार्यम् । यदि संपूर्ण छझम् अझ्यावद्धातरूपं हनयावद्धातरूपस्य रझस्य समानं भवति तदा छजं वनक्षेत्रं अजघनक्षेत्रयावद्धातरूपं हबघनक्षेत्रयावद्धातरूपेण जरघनक्षेत्रेण समानं भविष्यति । यदि छझं रझान्यूनं भवति तदा छजं घनक्षेत्रं जरवनक्षेत्रान्यूनं भवि- प्यति । यदि अधिकं स्यात्तदा इदमप्यधिकं भवति । तस्मात् अझनह घरातलखण्डयोर्निष्पत्तिः अजहबवनक्षेत्रखण्डयोर्निष्पत्योः समाना भविष्यति । इदमेवेष्टम् ॥ अथ पड्विंशतितमं क्षेत्रम् ॥ २६ ॥ एकरेखैक चिहोपरि घनक्षेत्रकोणतुल्यकोणचिकीर्षास्ति । यथा अबरेखातः अचिह्ने तादृशो दघनक्षेत्रकोणतुल्यः कोणः कर्तव्योऽस्ति । यथा जदहं ज दर्श हृदझं धरातलकोणाः वेट- यन्ति । तत्र दहरेखायां वचिदं कल्पितम् | पुनर्वचिह्नात् जदझ- कोणधरातले वतलम्बो निष्कास्यः | पुनस्तदरेखा योज्या | पुनर्बअरे- खाया अचिह्न बञलकोणबअम- कोणौ जदझकोणजदतकोणतुल्यौ कार्यो । पुनरमरेखाया दततुल्यम् अनं पृथक्कार्यम् । पुनर्नचिह्नात् नसलम्बो बअलकोणधरातले निष्कास्यः । पुनरस्माल्लम्बात्तवतु- ल्यं नगं पृथक्कार्यम् । पुनर्गअरेखा संयोज्या | तस्मात् अघनक्षेत्र- कोणः अस्मांकमिष्टो अविष्यति || अस्योपपत्तिः । दजरेखायां कचिह्नं कल्पनीयम् । पुनर्वकरेखा कसरेखा संयोज्या १ तुल्यकोणचिकीर्षास्ति K. २ असदिष्टो K, A.