पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्मुखधरातले कल्पिते । अनयोर्भुजाः समाना भविष्यन्ति । कु॑तः । अजहदधेरातले झजअब- धरातलवहदतधरातले च समानान्तरित पति- ते स्तः । एवं झवहजधरातलबतद् अवरातले पतिते स्तः । तदा जअसंपातरेखाह दसंपातरेखे समानान्तरे भविष्यतः । अनेनैव प्रकारेण जह संपातरेखाअदसंपातरेखे मिथः समानान्तरे भविष्यतः । एवं झवबत्- . संपाती समानान्तरौ भविष्यतः । एवं झबवतसंपातौ समानान्तरौ • भविष्यतः । तस्मात् अजहदधरातलबझवतधरातले च समानान्तर- समानभुजे भविष्यतः । इदमेवेष्टम् ॥ अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥ समानान्तरधरातलस्य घनक्षेत्रस्य मिथः सन्मुखधरात- लयोर्मध्यगतसमानान्तरं धरातलं भागद्वयं चेत् करोति तदा अनयोः खण्डयोर्निष्पत्तिर्धरातलखण्डयोर्निष्पत्तिसमाना भविष्यति । यथा अब घनक्षेत्रं कल्पितम् । अस्य वतअकघरातलबलमन- सन्मुखधरातलयोः समानान्तरघरातलेन जदहझेन खण्डद्वय कृतमिति कल्पितम् । तत्र अजखण्डहव- खण्डयोर्निष्पत्तिः अझघरातलखण्डन हघरातलखण्डयो- निष्पत्तितुल्या भविष्यति । अस्योपपत्तिः । अमभुज उभयदिशि समपर्यन्तं वर्द्धनीयः । अ- दिशायां अफं फछं हअतुल्यं पृथक्कार्यम् । हमदि- शायां मखं खरं हमतुल्यं पृथक्कार्यम् । क्षेत्रं संपूर्ण ग स १ यतः K., A. २ घरातलं झजअवधरातलबहदतवरातल्योः समानान्त- रालयोः समानान्तरेणेदं पतितमस्ति । A., K., J. ३ K. A., and J. have भूम्यो: instead of धरातलखण्डयो: ४ कृतमस्तीति J. ५ अजघरातलखण्ड- योनिष्पत्त्या तुल्या भविष्यति । K, 4. ६ पूर्णे J., V.