पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥ यदि त्रयो धरातलकोणाः समानभुजा भवन्ति तेषां प्रत्येकद्वययोगस्तृतीयादधिकोरित चेत् तदा तत्कोणसम्मुख- भुजेभ्यस्त्रिभुजो भवितुमर्हति तत्र भुजद्वययोगो तृतीयभुजा- दधिको भविष्यति । यथा बहुतात्रयो धरातलकोणाः कल्पिताः । बअबजहदहझतव- तका: समानभुजाः कल्पिताः । पुनर् अजदशवकतत्कोणसन्मुखभुजाः कल्पिताः । यदि सन्मुखभुजा मिथः समाना भवन्ति तदा भुजद्वय- योगस्तृतीयभुजादधिको भविष्यति । यदि न्यूनाधिकास्तदा वकम् अ. धिकं कल्पितम् | जबरेखातो बचिहे जबलकोणो हकोणतुल्यः कार्यः । पुनर्बमं बजतुल्यं पृथक्कार्यम् | पुनर्जमअमरेखे संयोज्ये । तस्मात् जमभुजो दझभुजतुल्यो भविष्यति । अजजमयोगोऽस्मादधिकोऽस्ति । अमं वकादधिकमस्ति । कुतः । अबमकोणो बकोणहकोणयोगतुल्य- स्तकोणादधिकोऽस्ति | भुजाश्च मिथः समानाः सन्ति । तस्मात् अज- जमयोगो वकादधिको भविष्यति । इदमेवेष्टम् | अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥ तादृशत्रयधरातलकोणेभ्यः पृथक् धनकोणचिकीर्षास्ति येषां धरातलकोणानां योगश्चतुर्भ्यः समकोणेभ्यो न्यूनः स्यात् प्रत्येककोणद्वययोगस्तृतीयकोणादधिकः स्यात् । १ समकोणा: समभुजा J. २ °दधिको भवति तदा V.