पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थकोनविंशतितमं क्षेत्रम् ॥ १९ ॥ द्वे धरातले मिथः संपातं कुरुत एकस्मिन् धरातले च लम्बरूपे भवतः । अनयोः संपातरेखापि लम्बरूपा भवि व्यति । यथा अबजदघरातलं हझवतधरातलं न्च अनयोः संपातरेखा कलरेखा कल्पिता | यस्मिन् धरातलद्वयं लम्बरू- पमस्ति तस्मिन् धरातले यदि कलरेखा लम्ब रूपा न भवति तदा लचिह्नात् लमलम्बः अज- धरातले अदसंपातरेखायां निष्कास्यः । लनल- म्बश्च तझघरातले झवसंपातरेखायां निष्कास्यः । एते द्वे लमलनरेखे तस्मिन् धरातले लम्बरूपे भ विष्यतः । इदमशुद्धम् | अादिष्टं समीचीनम् || स त अथ विंशतितमं क्षेत्रम् || २० || यदा त्रयो धरातलकोणा एकं धनकोणं वेष्टयन्ति तदा कोणद्वय योगस्तृतीयकोणादधिको भवति । यथा अबजकोणः अब्दकोणो जबदकोणो बघनकोणं वेष्ट- यन्ति । तदैते त्रयः कोणा यदि समाना भवन्ति तदेष्टं प्रकटमेव । यदि न्यूना- धिके स्तस्तदा अबदकोण: प्रत्येकशेष- कोणादधिको भवतीति कल्पितम् । तत्र अबदकोणात् अबहकोण: अबज - कोणतुल्यः पृथक्कार्य: । पुनर् अबभुज- दबभुजयोरुपरि तचिहकचित्रे कल्पिते । पुनस्तबकरेखा संयोज्या | पुनर्ववतुल्यं बझं पृथक्कार्यम् । पुनस्तझकझरेखे संयोज्ये । एवं तब- १ निष्काइय: K., A, J. २ निष्काश्य: K, A, J. ३ इष्टं समी• चीनम् V.