पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदर्श क्षेत्रम् ।। १५ । यदि द्वयोर्धरातलयोरेकस्मिन् धरातले एकचिहात् निः- सृते द्वे रेखे स्तस्तदा द्वितीयधरातले एक चिहादेव निःसृतरे- खयोः समानान्तरे यदि भवतस्तदा ते घरातले अपि मिथः समानान्तरे भविष्यतः | यथा बचिह्नहचिह्ने कल्पिते । बअरेखा हदरेखाया: समाना- न्तरा बजरेखा हझरेखायाः समानान्तरा कल्प्या पुनर्बचिहात् बवलम्बो इचिह्नस्य घरातले नि- कास्यः | पुनरस्मिन्नेव घरातले बतरेखा हद - रेखाया: समानान्तरा निष्कास्या | वकरेखा हझरेखायाः समानान्तरा निष्कास्या | वतबक- रखे बअबजरेखयोः समानान्तरे भविष्यतः । बबरेखा बतवकरेखयोलम्बोऽस्ति । तस्मात् बअबजरेखयोरुपरि लम्बो भविष्यति । तदा घरातलद्वयेऽपि लम्बो भविष्यति । तदा द्वे धरातले समानान्तरे भविष्यतः । इदमेवेष्टम् || अथ षोडशं क्षेत्रम् ॥ १६ ॥ ये द्वे समानान्तरे धरातले एकधरातले संपातं कुरुत- स्वदा द्वे संपातरेखे समानान्तरे भविष्यतः । यथा अबजदधरातलहझवतधरातले हे समानान्तरे कलमन- धरातले संपातं कुरुत इति कल्पितम् । तस्मात् कमसंपातरेखा लनसंपातरेखा एते द्वे समानान्तरे भविष्यतः । यदि न भवतस्तदा सचिह्ने मि लिले कल्पिते । यदि एते धरातले वर्द्धिते सचिहे मिलिष्यतः | इदमशुद्धम् । अस्मदिष्टं समीचीनम् || १ निष्काश्य: J. २ निष्काश्या उ.