पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वादशं क्षेत्रम् ॥ १२ ॥ तत्र धरातले तत्रत्येष्टचिहात् लम्बो निष्कास्यः । यथा अचिह्नात् अवघरातले लम्ञः कार्यः | पुनरन्यस्मात् कै- ल्पितचिह्नात् दबलम्बो धरातले निष्कास्यः | अंचिह्नात् अर्ज बदस्य समानान्तर कार्यम् । ईंदमेवादिष्टम् ॥ अथ त्रयोदशं क्षेत्रम् ॥१३॥ अ एकस्मिन् धरातले द्वौ लम्बौ एकचिह्न न भवतः । यथा अबअजौ लम्बौ एकस्मिन् चिह्ने कल्पितौ । पुनर्दहरेखा अस्मिन् घरातले लम्बयोर्धरातले संपातयो- गरेखा कल्पिता । तस्मात् बअदकोण- जअदकोणौ समानौ भविष्यतः । इत्यशु- द्धम् । अस्मदिष्टं समीचीनम् || अथ चतुर्दशं क्षेत्रम् || १४ ॥ एका रेखा द्वयोर्धरातलयोर्यदि लम्बरूपा भवति तदा तौ धरातलौ समानान्तरौ भवतः | यथा जदझतौ द्वौ घरातलौ कल्पितौ । उभयोरुपरि अर्ब लम्बः कल्पितः । यदि समानान्तरौ न भवतस्तदा क- ल्पितं कलरेखायां द्वावपि मिलिष्यतः । अस्य मचिन्हं कल्पितम् । पुनर्मअमबरेखे संयोज्ये | अबमत्रिभुजे अकोणबकोणौ प्रत्येकं समकोणौ भविष्यतः । इदमशुद्धम् | अस्मदिष्टं समीचीनम् ॥ १ लम्बनिष्कासनं निरूप्यते A.; K. लम्बनिष्काशनं निरूप्यते J. २ कृतः D., A, J. ३ K., J. and J. have पिण्डकल्पित . ४ निष्काश्य: J. ५ J., A, and K insert यथयं लम्बः अचि पतितस्तदायं लम्बो जातः । यदि न पतति तदा after निष्कास्यः. ६ इदमेचेष्टम् J. A. and K. have रेखा in place of संपातयोगरेखा.