पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमं क्षेत्रम् ॥ १० ॥ यदैककोणभुजौ तदन्थकोणभुजयोः समानान्तरौ भवतः पुनरेतौ एकधरातले न भवतस्तदेतौ कोणौ समानौ भ विष्यतः । यथा बकोणहकोणौ कल्पितौ । बअभुजो दहभुजस्य समाना- न्तरः कल्प्यः । बजभुजो हझभुजस्य समानान्तरः कल्प्यः | पुनर्बअहदौ समानौ पृथक् पृथक् कृतौ । एवं बजहझो समानौ पृथक् कृतौ | अजं दझम् अदं वह जझं रेखाः संयोज्याः । अदं जझं प्रत्येक बहात् समानं समानान्तरं चास्ति । एतावपि समानौ समानान्तरौ भविष्यतः । तदा अजदझावपि समानौ समानान्तरौ भविष्यतः । तस्मात् अबजत्रिभुजदहझत्रिभुजयोर्भुजौ मिथः समानौ भविष्यतः । बकोणहकोणावपि समानौ भविष्यतः । ईदमेवास्माकमिष्टम् || अथैकादशं क्षेत्रम् ॥ ११ ॥ एकस्मिन् धरातले पिण्डात् लम्बनिष्कासनमिष्टमस्ति । यथा अचिह्नात् वजधरातले लम्बो निष्कासितव्यः । तत्र धरातले बजरेखा कल्पिता । अचिह्नात् बजरेखायाम् अदलम्बो निष्कास्यः । दचिह्वात्तस्मिन्नेव धरातले दहलम्बो निष्कास्यः । अचिह्नात् दहोपरि अझलम्बो निष्कास्यः । अयं घरातले लम्बो भविष्यति । कुतः | झचिहात् झवतरेखा तन्त्र धरातले बजसमानान्तरा कार्या | तस्मात् बजरेखा अझदत्रिभुजस्य घरातले लम्बो भविष्यति । तवमपि लम्बो भविष्यति । तदा अझं घरातले लम्बो भविष्यति । इदमेवेष्टम् ॥ १ समानान्तरितौ K., A, J. २ समानान्तरितं A, K.., J. ३ समाना- न्तरितौA, K, J. ४ इदमेवेष्टम् J. ५ निष्काशन J. ६ निष्काइय: J.