पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ अथाष्टमं क्षेत्रम् ॥ ८॥ द्वयोः समानान्तररेखयोरेका धरातले लम्बो भवति तदा द्वितीया रेखापि तस्मिन्नेव धरातले लम्बो भवति । यथा अबजदरेखयोः समानान्तरयोः अब लम्बः कल्पितः । तदा जदोsपि लम्बो भविष्यति । घरातले बदरेखा आ! संयोज्या । बदरेखायां दहलम्बचीनीतः । अबरेखायां झचिह्नं कल्पितम् | बझतुल्यं दवं पृथक्कार्यम् । इदं झवं वबं रेखाः संयोज्याः | ज उपरितनप्रकारेण निश्चितं बदझ: समकोणो "जातः । दहं दबदझयोः संबन्धिधरातले लम्बो भविष्यति । अवजदयोर्धरातलेऽपि । तस्मात् जदं दहदबयोर्धरातले लम्बो भवि- व्यति । अवमप्यस्मिन् धरातले लम्बोऽस्ति । तदा तस्मिन् धरातले जदमपि लम्बो भविष्यति । इदमेवेष्टम् ।। अथ नवमं क्षेत्रम् ॥ ९॥ ऐकया रेखया या बहव्यो रेखाः समानान्तरा भवन्ति ताः सर्वा अपि मिथः समानान्तरा भविष्यन्ति । ज त यथा जद हझम् एते अबरेखातः समानान्तरे कल्पिते । एतास्ति- स्रोऽप्येकघरातले न सन्ति । वचिह्नात् बतवको द्वौ लम्बौ निष्कासितौ । तस्मात् जतहकरेखे चतवकरेखयोर्धरातले लम्बौ भविष्यतः । कुतः | अर्ब तस्मिन् धरातले लम्बोऽस्ति । तत एतौ समानान्तरौ भवि- ध्यतः । कुतः | ऎकस्मिन्नेव घरातले लम्बत्वात् । इदमेवेष्टम् || प द अ १V श्च कार्य: J. २ अब यस्मिन् धरातले f. K., A, J. ३ एका रेखा बहीनां रेखानां समानान्तरा भवति ता रेखा एकवरातले न भवन्ति तदा K., A, J. ४ एतरिम में K., A., .