पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अब जदम् एकत्र धरातले द्वौ लम्बौ कल्पितौ । पुनस्तस्मि- वेव घरातले बदरेखा संयोज्या । अस्यां दहलम्बः कार्यः । अबलम्बे झचिह्नं केल्प्यम् । दहरेखातो बझतुल्यं दवं पृथक्कार्यम् । पुनर्झदझवबवरेखाः संयोज्याः । झबदत्रिभुजे वदवत्रिभुजे झवदवभुजौ समा- नौस्तः । बदभुजो द्वयोरेक एवास्ति । झबदकोण- बदबकोणौ समकोणौ स्तः । झदभुजवबभुजौ समानौ भविष्यतः । पुनर्झवदत्रिभुजे झववत्रिभु- जे भुजयोः समानभावित्वेन झववकोणझदवकोणी समानौ भविष्यतः । झबचकोणः समकोणोऽस्ति । तस्मात् झदवकोणः समकोणो भविष्यति । तस्मात् दहरेखा दबदझदजरेखासु लम्बो भ- विष्यति । एतास्तिस्रो रेखा एकस्मिन् धरातले भविष्यन्ति । बझअरेखा तस्मिन् घरातलेऽस्ति । तस्मात् अवजदे रखे एकधरातले जाते । आभ्यां बदरेखया संपातः कृतः । संपाताभ्यन्तरकोणौ समकोणौ जातौ । तस्मात् अबजदे समानान्तरे जाते || अथ सप्तमं क्षेत्रम् ॥ ७ ॥ द्वाभ्यां रेखाभ्यां समानान्तराभ्यां यद्येकरेखा संपात करोति तदेयं रेखा तयोर्द्वयोर्धरातले भविष्यति । ज यथा हझरेखया अबजदरेखयोः समानान्तरयोः संपातः कृतः । तदा हझरेखा अबजदयोर्घरातले भवि- अ ह प्यति । यदि हझरेखा तयोर्धरातले न भवति तदा तयोर्धरातले हवझरेखा कल्प्या | तस्मात् दझरेखा हवझरेखे सरले वा मूल- मिलिते जाते । इदमशुद्धम् | अस्मदिष्टं समीचीनम् ॥ १ चैत्रक उ. २ कल्पितम् J. ३ समानी J. ४ Vomits पुनर्. ५ यदि न भवति J.