पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीय क्षेत्रम् ॥ २ ॥ ये द्वे सैरलरेखे मिथः संपातं कुरुतस्ते एकस्मिन् धरातले भवतः यत्रिभुजं तदप्येकस्मिन् धरातले भवति । यथा अबजदे द्वे रेखे हचिह्ने संपातकारिण्यौ कल्पिते । पुनरनयोः झचिह्नचिह्ने कल्पिते । इदरेखा संलमा कार्या | तस्मात् हझवत्रिभुज मेकघरातले भविष्यति । यदि न भवति तदा कस्यापि भुजस्यैकं खण्डं घरातले भविष्यति । द्वितीयं च पिण्डे | इदमशुद्धम् । - ते कल्पिते रेखे त्रिभुजवरातले स्तः | तस्मात्ते रखें झ एकस्मिन् धरातले जाते | इदमेवेष्टम् || 30 ज अथ तृतीय क्षेत्रम् || ३ ॥ हे धरातले यदि मिथ: संपातं कुरुत एतयो: संपाते ऐ- कैव सरला रेखा भवति । १V. omits अथ. २ सरले रेखे V. ४ सरलेका रेखा भविष्यति J. ५J. omits omits अस्माकम्. मा० १७ व यथा अबजदमेकं धरातलं हझवतं द्वितीयं धरातलम् । अद- भुजतवसुजयोः संपातः कचिक- ल्पितः । बजभुजहझभुजयोः संपातः लचिह्ने कल्पितः । यदि कचिह्नसंपौत- लचिह्नसंपात्योर्या रेखा लम्रा सा घरातलद्वयेप्येका न भवति तदैकस्मिन् घरातले कमलरेखा कल्पिता | द्वितीय- धरातले कनलरेखा कल्पिता । एते रेखे सरले स्तः | आभ्यां स्थान- द्वये मिथः संपातः कृतः । इदमशुद्धम् | तस्मात् कलं धरातलद्वये एकैव योज्यरेखा भविष्यति । इयमेव घरातलद्वयसंपातयोज्यरेखारिख । इद- मेबास्माकमिष्टम् ॥ ल ३ संपातं कुरुत इति कल्पितम् J. संपात ६ सरलरेखा उ. ७३.