पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ १०९ क्षेत्रम् || मध्यरेखातः करणीरूपा रेखा बेहच उत्पत्स्यन्ते तासां मध्ये कापि द्वितीयोत्पन्ना प्रथमानुकारा न भवति । यथा अवरेखा असंज्ञा कल्पिता । अस्यां अझरेखा लम्बरूपा कल्पिता । अजं अझे मध्यरेखा कल्पिता । पुनर् अहक्षेत्रं संपूर्ण अ कार्यम् । इदं अहक्षेत्रं मध्यक्षेत्रं न भविष्यति । कुतः । मध्यक्षेत्रतुल्यम् अबरेखायां क्षेत्रं यदि क्रियते तदो- त्पन्नभुजवर्गोऽङ्कसंज्ञाहों भवति । अ- हक्षेत्रोत्पन्नभुजश्च मध्यरेखास्ति । पुनर्जदरेखावर्गः अहक्षेत्रतुल्यो- इस्तीति कल्पितम् । इयं जदरेखा अजरेखासडशी न भवति । पुनर्दहक्षेत्रं संपूर्ण कार्यम् । इदं दहक्षेत्रम् अहक्षेत्रसदृशं न भविष्यति । कुतः । अहक्षेत्रस्योत्पन्नभुजो मध्योऽस्ति । दहक्षेत्रस्योत्प- नभुजो जदमस्ति । पुनर्दहक्षेत्रतुल्यो यदेखावर्गो भवति सापि जद- रेखासदृशी न भविष्यति । अजरेखासदृशी अपि न भविष्यति । अनेनैव प्रकारेण तद्रेखातो जझरेखातुल्यं पृथक्रियते क्षेत्राणि च क्रियन्ते तदा तादृश्यो बढ्यो रेखा भविष्यन्ति परं पूर्वानुकारा न भवेयुः । श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्यै द्विजेन्द्रः W श्रीमत्साडू जगन्नाथ इति समभिधारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नामि रेखागणित इति सुकोणावबोधप्रदात- र्ध्यध्यायोऽध्ये तृमोहापह इह विरति दिश्चितः संगतोऽभूत् ॥ ॥ इति श्रीसन्नाडूजगन्नाथविरचिते रेखागणिते दशमोऽध्यायः संपूर्णः ॥ १० ॥ १ याः तुल्याः सन्ति तासां J. २ पूर्ण V. ३ पूर्ण V. झ