पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ रेखावर्गो हवरेखावर्गस्य हकरेखामिलितरेखावर्गस्य च योगेन तुल्यो भवेत् तदा चकं प्रथमान्तररेखा भविष्यति । यदेखा वर्गस्त कक्षेत्रतुल्य जवक्षेत्रसमानो भवति सा अन्तररेखा भवति । यदि हकरेखावर्गोंों हवरेखावर्गस्य हकरेखाभिन्नरेखावर्गस्य च योगेन तुल्यो भवति तदा वकरेखा चतुर्थी अन्तररेखा भविष्यति । पुनस्त कक्षेत्रतुल्य जबक्षेत्रसमानो यदेखावर्गो भवति सा न्यूनरेखा भविष्यति ॥ अथ १०६ क्षेत्रम् | मध्यक्षेत्र स्याङ्कसंज्ञार्हक्षेत्रेणान्तरतुल्यो यज्ञेखावर्गो भवति सा प्रथममध्यान्तररेखा भविष्यति वाइसंज्ञार्हयुक्तमध्यरेखा भविष्यति । प्रकारः क्षेत्रं च पूर्ववत् । परं त्वत्र अर्ब मध्यक्षेत्रं भविष्यति । हकरेखा केवलवर्गाङ्कसंज्ञा भविष्यति । हवरेखा चाङ्कसंज्ञा भविष्यति । वेंकरेखा द्वितीयान्तररेखा वा पञ्चम्यन्तररेखा भवि- ध्यति । जबक्षेत्रतुल्यो यद्रेखावर्गो भवति स प्रथममध्यान्तर रेखा भविष्यति वाङ्कसं- ज्ञाईयुक्तमध्यरेखा भविष्यति । अथ १०७ क्षेत्रम् || मध्यक्षेत्रतद्भिन मध्यक्षेत्रान्तरतुल्यो यद्रेखावर्गो भवति सा द्वितीय मध्यान्तररेखा वा मध्ययुक्तमध्यान्तररेखा भ विष्यति । प्रकार: क्षेत्रं च पूर्ववत् । परं त्वत्र हवरेखाहकरेखे भिन्नरेखे १ भवति V. Omitted in K., A., J.