पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योर्वर्गतुल्ये क्षेत्रे जदअङ्कसंज्ञाहरेखायां कार्ये । अवर्गतुल्यं क्षेत्रं जदरेखायां यत्तद्वितीयो भुजो जर्ह चतुर्थ्यन्तररेखा भवति । बवर्गतुल्यं क्षेत्रं जदरेखायां यत् कृतं तदुत्पन्नो जझभुजो जह मिलितोऽस्ति । तस्मात् जझमपि चतुर्थ्यन्तररेखा भवति । तस्माद्यदेखावर्गो दझक्षेत्रतुल्यो भवति सा बरेखा भवति । इयं न्यूनरेखा भविष्यति अथ १०३ क्षेत्रम् || अङ्कसंज्ञाईयुक्तमध्यरेखाया मिलिता रेखा भवति साध्य- इसंज्ञाईयुक्तमध्यरेखा संवति । प्रकारः क्षेत्रं च पूर्ववत् ॥ अ अथ १०४ क्षेत्रम् || मध्ययुक्तमध्यरेखया या मिलिता रेखा भवति सापि मध्य युक्तमध्यरेखा भवति । प्रकार: क्षेत्रं च पूर्ववत् || अथ १०५ क्षेत्रम् || अङ्कसंज्ञाहक्षेत्रस्य मध्यक्षेत्रेण यदन्तरमस्ति तत्तुल्यो यस्या रेखाया वर्गो भवति सा रेखान्तररेखा वा न्यूनरेखा भवति । यथा अङ्कसंज्ञार्हक्षेत्रं अबम् कल्पितम् । मध्यक्षेत्रम् अदं कल्पितम् । अङ्कसंज्ञार्हक्षेत्रस्य मध्यक्षेत्रेणान्तरं जबक्षेत्रं क- ल्पितम् । पुनर्हझम् अङ्कसंज्ञाईरेखा कल्पिता । अस्याम् अवक्षेत्रतुल्यं झकक्षेत्रं कार्यम् । तस्या- मेव अदक्षेत्रतुल्यं झत्रक्षेत्रं कार्यम् । तस्मात् हकरेखा अङ्कसंज्ञा भविष्यति । हवरेखा च केबलवर्गासंज्ञा भविष्यति । यदि हक- १ भवेत् V. २ क्षेत्रमध्यक्षेत्रचोर्यदन्तरमस्ति K., A, J. ३ भविष्यति ष. झ त