पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवति । तदा द्वितीयरेखापि तथैव भविष्यति । तस्मात् अजं यान्तर- रेखा भवति दझमपि तथैवान्तररेखा भविष्यति । अथ १०१ क्षेत्रम् ॥ सध्यान्तररेखया या मिलिता रेखा भवति सा मध्यान्तर- रखासदृशी भवति । अ - यथा अजं प्रथममध्यान्तररेखा वा द्वितीयमध्यान्तररेखा कल्पिता | तदेखा मिलिता दझरेखा कल्पिता | पुनर अजरेखया लगा जबरेखा तथा कल्प्या यथा सा अजरेखां पूर्वरूपां करोति । दझ द झहयोर्निष्पत्ति: अजजब निष्पत्तितुल्यास्ति । प्रत्येकम् अबजबौ दहहझाभ्यां मध्यखजातीयेन मिलितौ स्तः । या- दृशो मध्यसजातीयोऽस्ति तावत्तथैव प्रत्येकम् अबबजयोर्मध्योऽस्ति । अवबजौ भिन्नौ स्तः । तस्मात् दहहझावपि भिनौ भवेताम् । अबवर्ग- निष्पत्तिः अबबजघातेन तथास्ति यथा दहवर्गनिष्पत्तिर्दह्ह्झघाते- नास्ति । अववर्गदहवर्गयोर्निपत्तिः अबबजवातदहशहघातनिष्पत्त्या समानास्ति । अववर्गदहवर्गो मिलितौ स्तः । तस्मात् अबबजघात- दहहझघातावपि मिलितो भविष्यतः । 1 7 ज ब यदि अबबजघातोऽङ्कसंज्ञाहों भवति तदा दहहझवातोऽप्यक संज्ञार्हो भविष्यति । यदि अबबजघातो मध्यो भवति तदा दहहझ- घातोऽपि मध्यो भविष्यति । क्षेत्रं च पूर्ववत् || अथ १०२ क्षेत्रम् || न्यूनरेखया मिलिता रेखा न्यूना भवति । यथा अं न्यूना रेखा कल्पिता | तम्मिलिता बरेखा कल्पिता । अन- १ V. inserts द्वयोर्मध्यान्तर रेखयोर्मध्ये ऽन्तररेखा अर्ज यथा भवति तथैव मध्यान्तरं दझमपि भविष्यति.