पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१ अथ ९९ क्षेत्रम् || अङ्कसंज्ञाईरेखायां मध्ययुक्तमध्यरेखावर्गतुल्यं क्षेत्रं कार्य तत्रोत्पन्नद्वितीयभुजः षष्ठचन्तररेखा भविष्यति । प्रकारः क्षेत्रं च पूर्ववत् । परं च अजबजवर्गयोभिन्नभावित्वेन दनक्षेत्रनझक्षेत्रे भिन्ने भविष्यतः । दम- मझरेखापि भिन्ना भविष्यति । द्वयोर्व- र्गयोर्योगस्य मध्यक्षेत्रभावित्वेन तथा द्विगु- गअजबजघातस्य मध्यभावित्वेन प्रथमम "ध्याद्भिन्नत्वेन च दझझवरेखे केवलवर्गाङ्कसं- ज्ञा भविष्यतः । भिन्ने च भविष्यतः | केबलंवर्गावकसंज्ञाह भविष्यतः । दझवर्गो झववर्गस्य दझभिन्नरेखा वर्गस्य च योगेन तुल्यो भविष्यति । दमम- झयोभिन्नत्वात् । तस्मात् दवं षष्ठयन्तररेखा भविष्यति । इदमेबेष्टम् || अथ १०० क्षेत्रम् || अन्तररेखा मिलितरेखा तादृश्येवान्तररेखा भवति । यथा अजम् अन्तररेखा कल्पिता | दझं मिलितरेखा कल्प्या | पुनर् अजरेखायां जबरेखा तथा युक्त कार्या यथा पूर्वरूपं करोति । पुनर्दझरेखाझहरेखानिष्पत्तिः अजजवनिष्पत्तितुल्या कल्प्यो । अ ज यदि अबवर्गो बजवर्गस्य अजमिलितरेखाया अथवा भिन्न- रेखाया वर्गस्य योगतुल्यो भवति तदा दह- रेखा झहरेखे तीहशे स्तः । पुनरपि प्रत्येकं अबबजौ प्रत्येकदहझहाभ्यां मिलितत्वेन है प्रत्येक संज्ञा भवति वाँ वर्गाकसंज्ञाह द व बु ल मझ व १ I. adds मिथो. २ J. Omits this sentence. ३ J. Omits कल्प्या. ४ योज्या A., K., J. ५ कल्पिता A, K, J, ६ सहसे A. J. ७ वर्गोकसंज्ञा भवति A, मा० १६