पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० अथ ९७ क्षेत्रम् || अङ्कसंज्ञाहरेखायां न्यूनरेखावर्गतुल्यं क्षेत्रं कार्य तत्रो- त्पन्नभुजश्चतुर्थ्यन्तररेखा भविष्यति । । अस्य प्रकारः क्षेत्रं च पूर्ववत् | अजबजवर्गयोभिन्नत्वेन दनक्षेत्र- नझक्षेत्रे भिन्ने भविष्यतः । दमरेखामझ- रखे अपि भिन्ने भविष्यतः । द्वयोर्वर्गयोयों गस्याङ्क संज्ञार्हत्वेन ह्झक्षेत्रमप्यङ्कसंज्ञाहै भवि- व्यति ! दझरेखा चाङ्कसंज्ञा भविष्यति । द्विगुणअजजबघातस्य मध्यभावित्वेन तझ- क्षेत्रमपि मध्यं भविष्यति । वझरेखापि के- वलवर्गाङ्कसंज्ञार्हास्ति । दझवर्गो वझवर्गस्य दझभिन्नरेखावर्गस्य च योगेन तुल्योऽस्ति । कुतः । दसमझयोभिन्न- त्वात् । तस्मात् दवं चतुर्थ्यन्तररेखा भविष्यति ॥ ब जु 30 अझ अथ ९८ क्षेत्रम् ।। असंज्ञाहरेखायामसंज्ञाईरेखायुक्तमध्यरेखावर्गतुस्यं क्षेत्रं कार्य तत्रोत्पन्नभुजः पञ्चम्यन्तररेखा भविष्यति । I प्रकार: क्षेत्रं च पूर्ववत् । परं अजबजवर्गयोर्मिन्नत्वेन दनक्षेत्रनझ- क्षेत्रे भिन्ने भविष्यतः | दममझरेखापि भिन्ना भविष्यति । द्वयोर्वर्गयोयोगस्य मध्यभावि- त्वेन दझं केवलवर्गसंज्ञाहों भविष्यति । द्विगुणअजबजघातस्याङ्क संज्ञार्हभावित्वेन झ- वरेखा अङ्कसंज्ञा भविष्यति । तस्मात् दझ- रेखावर्गो झवरेखावर्गस्य दझरेखाभिन्नरे- खावर्गस्य च योगेन तुल्यो भविष्यति । दममझयोमिन्नत्वात् । दमरेखा पञ्चम्यन्तररेखा भविष्यति || १ च J. य व 35 MET