पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ्यन्तररेखा भवति पुनर्यदेखावर्ग एतत्क्षेत्रतुल्यो भवति सा अङ्कसंज्ञाहयुक्तमध्यरेखा भवति । € हज प्रकारः क्षेत्रं चोप॑रितनक्षेत्रवत् । परं च अहहअरेखे अपि च हबक्षेत्रहरुक्षेत्रतुल्ये समक्षेत्रसमक्षेत्रे भिन्ने भविष्यतः । अनयोर्योोगो मध्यो भवि व्यति । झलक्षेत्रतुल्यं द्विगुणखफक्षेत्रम- संज्ञाहै भविष्यति । तस्मात् गससफो भिन्नवर्गो भविष्यतः । अनयोर्वर्गयोगो मध्यो भविष्यति । द्विगुणघातश्चाङ्कसंज्ञा भविष्यति । तस्मात् फगवर्गो वझक्षेत्रतुल्यो- ऽस्ति । सोऽङ्कसंज्ञार्हयुक्तमध्यो भविष्यति ॥ ल झ श अथ ९३ क्षेत्रम् || यस्सैकभुजोऽङ्गसंज्ञा भवति द्वितीयश्च षडयन्तररेखा भवति तत्र यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा मध्ययुक्तमध्यरेखा भवति । अ छ ह ज क्षेत्रं प्रकारच पूर्ववत् । परं चात्र अहहजरेसे हबहलक्षेत्रतुल्ये समक्षेत्रसनक्षेत्रे च भित्रे भविष्यतः | अनयोर्योगो मध्यो भविष्यति । पुनर्झलक्षे- त्रतुल्यद्विगुणखफक्षेत्रं मध्यो भविष्यति । प्रथममध्याद्भिन्नो भविष्यति । तस्मात् गस- सफ़ौ भिन्नवर्गौ भविष्यतः । अनयोर्वर्ग- योगो मध्यो भविष्यति । अनयोर्द्विगुणो घातश्च मध्यो भविष्यति । प्रथममध्या- द्भिन्नो भवति । तस्मात् फगरेखावर्गो बझ- क्षेत्रतुल्योऽस्ति । सा मध्ययुक्तमध्या भवि- प्यति । इदमेवेष्टम् । १ च पूर्ववत् J. फ सं स श