पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्भुजं हलक्षेत्रतुल्यं सनसमकोणसम- चतुर्भुजं चैते मिलितमध्यक्षेत्रे भवि- ध्यतः । कुतः । यतः अहहजो मिलिते रेखे स्तः । झलं दलक्षेत्रतुल्यमपि खफ- क्षेत्रं मध्यक्षेत्रपूर्वक्षेत्राभ्यां भिन्नं भविष्य- ति । तस्मात् गसरेखासफरेखे मध्यरेखे केवलवर्गमिलिते भविष्यतः । एते च मध्य- क्षेत्रस्व भुजौ भविष्यतः | तस्मात् फगरे- खावर्गो बझक्षेत्र तुल्योऽस्ति | से च द्विती- यमध्यान्तररेखा भविष्यति ॥ स द प्स श अथ ९१ क्षेत्रम् || यस्यैको भुजोऽङ्कसंज्ञाहों भवति द्वितीयभुजश्चतुर्था न्तररेखा भवति तदा यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा न्यूनरेखा भविष्यति । अस्य प्रकारः क्षेत्रं च पूर्ववत् । परं च अहहजरेखे अपि च ह्च- क्षेत्रहल क्षेत्रतुल्ये समक्षेत्रसनक्षेत्रे भिन्ने अ भविष्यतः । अनयोर्योगोऽङ्कसंज्ञार्हो भवि- ध्यति । पुनर्झलक्षेत्रतुल्यं द्विगुणखफक्षेत्रं मध्यो भविष्यति । तस्मात् गससफो भि- न्नवर्गौ भविष्यतः । अनयोर्वर्गयोगोऽङ्कसं. ज्ञा भविष्यति । अनयोर्द्विगुणो घातो मध्यो भविष्यति । तस्मात् फगरेखावर्गो बझक्षेत्र तुल्यो भविष्यति ॥ दुइ अ 17 अथ ९२ क्षेत्रम् ।। यस्य क्षेत्रस्यैको भुजोऽङ्कसंज्ञा भवति द्वितीयश्च प १ J. has तस्मात् for स च २ तुल्यो न्यूनरेखा भवति D.