पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमावसंज्ञाहरेखा अं कल्पिता | द्वौ वर्गराश्यकौ झवझत क ल्पितौ यथा तवम् अन्तरं वर्गो न भवति । हम् अन्योऽङ्कोऽवर्गराशिस्तथा कल्प्यो यथा तस्य निष्पत्तिर्वर्गद्वय निष्पत्तितुल्या न भवति । पुनर् अवर्गजबवर्गयोनिष्पत्तिर्हझवयोर्नि- व्यतितुल्या कल्प्या | पुनर्बजवर्गदजवर्ग- योर्निष्पत्तिर्झवतवनिष्पत्तितुल्या कल्प्या | तस्मात् बदं तृतीया- तररेखा भविष्यति । कुतः | बजजदौ केवलवर्गासंज्ञा आद्विनौ स्तः | बजवर्गो जदवर्गबजमिलितकवर्गयोगतुल्योऽस्ति । यतोऽनयोर्वर्गौ झवझतनिष्पत्तौ स्तः । स्तः अथ ८५ क्षेत्रम् || तत्र चतुर्थ्यन्तररेखोत्पादनमिष्टम् । अञोपरितनप्रकारवत् । परं द्वौ वर्गराशी दझशहौ तथा कल्प्यौ यथेतयोर्योगो दहं वर्गराशिर्न भवति । बजवर्गो जनवर्गबजभिन्नतवर्गतुल्यो भविष्यति । कुतः । बेजवर्गतवर्गयोर्नि ब [पत्तिर्दहदझयोर्निष्पत्तितुल्यास्ति । क्षेत्रं त च पूर्ववत् ॥ अथ ८६ क्षेत्रम् || तत्र पञ्चम्यन्तररेखोत्पादनमिष्टम् । प्रकारः क्षेत्रं च पूर्वोक्तवत् ! यरं तु दझझहौ वर्गराशी तथा कल्यौ यथै- अ ब क है ह........ अH+++HHH वै ब/- तयोर्योगो दहं वर्गों न भवति । क्षेत्रं त पूर्ववत् ॥ ग्ज +37 १J. inserts यत्तः, २J. omits च. ३A, and J. have द्वितीयान्तर रेखोत्पादनप्रकार: