पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ अथ ८२ क्षेत्रम् || प्रथमान्तररेखोत्पादनमिष्टम् । प्रथममिष्टरेखाइसंज्ञा अः कल्पिता तम्मिलिता बजरेखा कल्पिता | दहदशौ वर्गराश्यक तथा कल्प्यौ यथाऽनयोरन्तरं झहं वर्गों न भवति । पुनर्बजवर्गजव वर्गयोनिष्पत्तिर्दहझहनिष्पत्ति- तुल्या कल्पिता । तस्मात् बवं प्रथमान्तर ह' रेखा भविष्यति । कुँतः । बजरेखाङ्कसँ- त अथ ८३ क्षेत्रम् || तत्र द्वितीयान्तररेखोत्पादनमिष्टम् । आH+++का ज्ञार्हास्ति । जवरेखा बजरेखया केवलवर्गमिलितास्ति । अस्या वर्गोऽङ्क- संज्ञाऽस्ति | इयं जवरेखा बजरेखातो भिन्नास्ति | पुनर्वजवर्गस्य जववर्गेणान्तरं तवर्गः कल्पितः । तस्मात् बजवर्गस्य तवर्गेण निष्पत्ति- देहदझवर्गराश्योर्निष्पत्तितुल्यास्ति । तस्मात् तं बजेन मिलितं भवि- घ्यति । बजवर्गो जववर्गतवर्गयोगदुल्यो भविष्यति ॥ ल्पिता । वबं द्वितीयान्तररेखा भविष्यति । कृतः । जबस्याङ्कसंज्ञार्हत्वात् । जवं केवल- वर्गाकसंज्ञाईरेखास्ति | जबवर्गो जववर्गत- वर्गयोगतुल्योऽस्ति । क्षेत्रं च पूर्ववत् || व तत्राङ्कसंज्ञाईरेखा अं कल्प्या । जवरखैतन्मिलिता कल्पिता | द्वाड पूर्ववत् कल्प्यौ 1 पुनर्जववर्ग- बजवर्गयोर्निष्पत्तिर्झहदहनिष्पत्तितुल्या क- अल ब त ब ++++ज 'झद अथ ८४ क्षेत्रम् || तत्र तृतीयान्तररेखोत्पादनमिष्टम् । १ °मिष्टमस्ति J. २ अं A, J. ३ यतो J. ४ कल्पिता A..