पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ७५ क्षेत्रम् || द्वयोन्निवर्गरेखयोर्वर्गयोगो पघातः प्रथममध्यक्षेत्राद्भिनं मध्यक्षेत्रतुल्यो भवति द्विगु- मध्यक्षेत्रं भवति । अनयो रेखयोरन्तरं करणीरूपं भवति । इयं मध्ययोगजमध्यरेखो- च्यते । विचारः क्षेत्रं च पूर्ववत् | ईदमेवेष्टम् ॥ अन्तररेखा करोति । अथ ७६ क्षेत्रम् ॥ रेखा लगति या तस्याः पूर्वस्त्ररूपं यद्येवं न भवति तदा अबरेखायां बजरेखाबदरखे लग्ने ताभ्यां तस्याः पूर्वस्वरूपमेव कृतमिति कल्पि- अ- तम् | अजजबोर्व अजजबघात- द्विगुणअबवर्गयोगेन तुल्यौ स्तः । अददबर्वैर्गयोगोऽपि अददबघा- तद्विगुणअबवर्गयोगेन तुल्योऽस्ति । अजजबवर्गअददबवर्गयो- रन्तरं च द्वयोरङ्कसंज्ञाईयोरन्तररूपम् | अजजबघातद्विगुणअददव- घातद्विगुणयोरन्तरं द्वयोर्मध्ययोरन्तररूपं यं समानं भविष्यति । इदमशुद्धम् । अस्मदिष्टं समीचीनम् || अथ ७७ क्षेत्रम् || प्रथममध्यान्तररेखयैव रखा मिलति याँ तस्याः प्रथ- मस्वरूपं करोति । यद्येवं न भवति तदा अबरेखायां बजबदरेखे संलग्ने । अवस्य प्रथमखरूपं कृतम् । तदा अजजबवर्गयोः अददबवर्गयोश्चान्तरं द्वयोर्मध्ययोरन्तररू- १२ + बू ज द १. Omitted in A. &nd J. २. वर्गयोगः A., J. A., J. ४. D, and B. have 'वर्गादपितुल्चौ स्तः. omits ट्र्यम् ६ सा J. ३. तुल्योऽस्त्रि