पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुःषष्टितमं क्षेत्रम् ॥ ६४ ॥ मध्ययोगरेखाया या रखा मिलिता भवति सा तादृश्येव मध्ययोगरेखा भवति । यथा अब प्रथममध्ययोगरेखा वा द्वितीय मध्ययोगरेखास्ति । अस्था जचि द्वौ विभागौ कल्प्यौ । तन्मि- लिता दहरेखा कल्पिता अबदहनिष्पत्तितुल्या पुनर् अ अजदझनि- द उपत्तिः कल्प्या | जबझहनिष्पत्तिः कल्प्या | प्रत्येकं अजजवे दझझहाभ्यां मिलिते भविष्यतः । तथैव - मध्ये भविष्यतः । अजजबौ भिन्नौ स्तः । तस्मात् दझझहावपि मिन्नौ भविष्यतः । अजवर्गअजजबघातयोनिष्पत्तिः अजजवनि- व्यत्तिरूपा इयं दझवर्गदझझहघातनिष्पत्तितुल्यदझझहनिष्पत्ति- तुल्यास्ति । पुनर् अजवर्गदझवर्गयोनिष्पत्तिः अजजवघातदश- झहघातनिष्पत्तितुल्यास्ति । द्वौ वर्गो मिलितौ स्तः । तस्मात् घाता- बपि मिलितौ भविष्यतः । द्वौ वर्गावकसंज्ञा वा मध्यौ भवतः । तदा धातावपि अङ्कसंज्ञा वा मध्यौ भवतः । अबयोर्मध्ये यादृशी मध्यरेखा भवति दहमपि सैव भविष्यति । क्षेत्रं च पूर्वोक्तवद्रोध्यम् || प्रकारान्तरम् ॥ अरेखा प्रथममध्ययोगरेखा वा द्वितीयमध्यरेखा कल्पिता | तन्मि- लिता बरेखा कल्पिता । जदरेखा अङ्कसं- ज्ञार्हा कल्पिता । अस्यां दहक्षेत्रम् अव- गंतुल्यं कार्यम् । देझक्षेत्रं बवर्गतुल्यं च कार्यम् । तस्मात् जहं द्वितीययोरेखा वा तृतीय योगरेखा भविष्यति । जझम् ए॒तम्मिलितं भविष्यति । तस्मात् जझमपि १ तथैव उ. २ बवर्गतुल्यं दझक्षेत्र कार्यम् J. ज ज अ व ब