पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकार: क्षेत्रं च पूर्वोक्तवद्बोध्यम् । परमत्र दववको भिन्नौ भवि- ध्यतः । हकं मध्यं भविष्यति । लझं मध्यं भवति । हकात् भिनं च । तस्मात् दककझवर्गावकसंज्ञा भवि- ध्यतः । मिथो मिन्नौ भविष्यतः । दहादपि भिन्नौ भविष्यतः । दकवर्गः कझवर्गभिन्नरेखा वर्गयोगतुल्यो भवि- ध्यति । तस्मात् दझं षष्ठी योगरेखा भविष्यति । इदमिष्टम् ॥ अ- व हम झ तल ल स अथ त्रिषष्टितमं क्षेत्रम् || ६३ ।। योगरेखया या रेखा मिलितांति सापि तादृश्येव योग- रेखा भवति । यथा अबयोगरेखाया जचिह्ने योज्यविभागद्वयं कल्पितम् । तन्मि- लिता दहरेखा कल्पिता । पुनर् अबद- अ झ ह हनिष्पत्तितुल्या अजझनिष्पत्तिः कै- ल्प्या । तदा जबझहौ शेषौ तस्यामेव निष्पत्तौ स्तः । प्रत्येकं अजजबी दझझहाभ्यां मिलितौ स्तः । तथै- वाङ्कसंज्ञार्हौ स्तः । अथवाऽनयोग मिलताङ्क संज्ञा स्तः | अजजब- निष्पत्तिर्दझझहनिष्पत्तितुल्यास्ति । अजजबौ भिन्नौ स्तः तस्मात् दझझहावपि भिन्नौ भविष्यतः । यदि अजवर्गो जबवर्ग अजमिलितरे- खावर्गयोगतुल्यो भवत्यथवा जबवर्गअजभिन्नरेखावर्गयोगतुल्यो भवति तदा दझवर्गो झहवर्गदझमिलितरेखावर्गयोगतुल्यो वा झहवर्गदभि- न्नरेखावर्गयोगतुल्यो भविष्यति । तस्मात् अब यादृशी योगरेखा भवति दहमपि तथैव भविष्यति ॥ १ मिलिता भवति J. २ कल्पिता A. J. ब