पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। हकम् अस्य प्रकारः क्षेत्रं च पूर्ववत् । परमत्र दववको भिन्नौ भविष्यतः । अजजनवर्गयोभिन्नत्वात् अङ्कसंज्ञाईमस्ति । कुतः । अजज- वयोर्वर्गयोगस्याङ्कसंज्ञार्हत्वात् । लझं मध्यमस्ति । तस्मात् दककझयोर्वर्गा- वसंज्ञाह भविष्यतः । दकम् अङ्कसं- ज्ञाईमस्ति । अस्य वर्गः कझवर्गदक- भिन्नरेखा वर्गयोर्योगतुल्योऽस्ति । दव- वकयोन्नित्वात् । तस्माद्दझं चतुर्थी योगरेखा भविष्यति ॥ अथैकषष्टितमं क्षेत्रम् ॥ ६१ ॥ ६ अभ् ख 'झू' झ त ल न द अनुसंज्ञाहरेखायामसंज्ञाहरेखामध्ययोगवर्गतुल्यै क्षेत्रं यदा भवति तदा द्वितीयो भुजः पञ्चमी योगरेखा भविष्यति । प्रकारः क्षेत्रं च पूर्ववत् । परमत्र दववको भिन्नौ भविष्यतः | अजजबवर्गयोभिन्नत्वात् । हकं मध्यो भविष्यति । अजजबबर्गयोर्मध्यत्वात् । लझम् अङ्कसंज्ञाह्रै भविष्यति । तस्मात् दककझयोर्गावकसंज्ञाह भविष्यतः । कझम् अङ्कसंज्ञार्हमस्ति । दकवर्गः कझवर्गभिन्नरेखावर्गयोगतुल्योऽस्ति । दकवक योभिन्नत्वात् ॥ तस्मात् दझं पञ्चमी योगरेखा भविष्यति ॥ ब स न अथ द्विषष्टितमं क्षेत्रम् ॥ ६२ || अङ्कसंज्ञार्हरेखायां हूयोर्मध्ययोर्योगवर्गतुल्यं क्षेत्रं चेत् तदा द्वितीयोत्पन्नभुजः षष्ठी योगरेखा भविष्यति । १ अङ्कसंज्ञाहरे खामध्ययोगवतुल्यं क्षेत्रमसंज्ञाहरेखायां यदा भवति J,