पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रं प्रकारश्च पूर्ववत् ज्ञेयः । अत्र हकं मध्यो भविष्यति । अज- जबवर्गयोगो हवतकरूपौ मध्यमिलि- तौ भवतः । कुतः । अजजक्योरङ्क- संज्ञाहत्वात् । तस्मात् दककझौ के- बलवर्गावङ्कसंज्ञाह भविष्यतः । कझम् अङ्कसंज्ञार्हमस्ति । तस्माद् दकवर्गः कझवर्गमिलितरेखावर्गयोर्योगतुल्यो भ- विष्यति । कुतः । दववकयोर्मिलित- त्वात् । तस्माद्दझं द्वितीययोगरेखा भविष्यति ॥ ६ व ख भ अथैकोनषष्टितमं क्षेत्रम् ॥ ५९ ॥ अङ्कसंज्ञाहरेखायां द्वितीयमध्ययोगरेखावर्गतुल्यं क्षेत्रं कार्य द्वितीयभुजस्तृतीययोगरेखा भविष्यति । मध्यो हकाद्भिन्नो भविष्यति । अ- जजबयोभिन्नत्वात् । तस्मात् दककझे वर्गावकसंज्ञा भविष्यतः मिथो तल न क्षेत्रं प्रकारश्च पूर्ववत् । परं हकम् अत्र मध्यो भविष्यति । यतः अज- जबवर्गों मध्यमिलितौ स्तः । लझं भिन्नौ दहादपि भिन्नौ भविष्यतः । दकवर्गः कझमिलितरेखावर्गयोर्योग- तुल्यो भविष्यति । दववक योर्मिलित- त्वात् । तस्मात् दझं तृतीया योगरेखा भविष्यति ॥ व खि स त ल न स ब अथ षष्टितमं क्षेत्रम् || ६० ।। अङ्कसंज्ञाहरेखा यामधिकरेखाया वर्गतुल्यं क्षेत्रं यद् भ वति तदुत्पन्नो द्वितीयभुजश्चतुर्थी योगरेखा भवति । १. J. omits भविष्यतः.