पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अबयोगरेखाया जचिह्ने द्वे खण्डे कल्पनीये | पुनर्दहअङ्कसंज्ञा- रेखायां अबव- र्गतुल्यं हझक्षेत्रं कल्प्यम् । तस्मात् दहरेखाया द्वि- तीयो भुजः प्रथ- भयोगरेखा भवि- 35 फ न म छ दात ब प्यति । अजवर्गो हवक्षेत्रतुल्यो जबवर्गस्तकक्षेत्रतुल्यः कैल्प्यः । शेषं लझम अजजबद्विगुणवाततुल्यमवशिष्यते । कर्झ मचिह्नोपरि अर्द्ध कार्यम् । पुनर्दहसमानान्तरा मनरेखा कार्या | तत्र अजजववर्गयो- गोऽङ्कसंज्ञार्होऽस्ति । तस्मात् हकक्षेत्रमङ्कसंज्ञाह भविष्यति । दकम् अङ्कसंज्ञार्हमस्ति । दवं वकं मिलितं भविष्यति । अजजववातो मध्योऽस्ति । तस्मात् लझं मध्यो भविष्यति । कझं केवलवर्गीक संज्ञाहों भविष्यति । दहभिन्नो भविष्यति । अजजबवर्गयोगः अजजबद्वि- गुणघातादधिकोऽस्ति । तस्मात् दकं कझादधिकं भविष्यति । अज- जबघातः अजजबवर्गयोर्मध्यनिष्पत्तिरस्ति । कनं दततकयोर्मध्यनि- उपत्तिर्भविष्यति । कमं दववकयोर्मध्यनिष्पत्तिर्भविष्यति । पुनर्दवकमनिष्पत्तिः कमवकनिष्पत्तितुल्यास्ति । पुनः कझवर्गच- तुर्थांशरूपः कमवर्गो दके कार्य: । तदा दकं वचित्रे मिलितविभाग भवति । तस्मात् दकवर्गः कझवर्गस्य मिलितान्यरेखावर्गस्य च योगेन तुल्यो भविष्यति । इदमिष्टम् । अथाष्टपञ्चाशत्तमं क्षेत्रम् ॥ ५८ ॥ अङ्कसंज्ञाईरेखायां प्रथममध्ययोगरेखावर्गतुल्यं क्षेत्र कार्य तदा द्वितीयो भुजो द्वितीययोगरेखा भवति । १. कार्य: A. २. अर्धितं A. ३. अस्ति A. ४. संज्ञाई भवति J.