पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भिन्नौ भवतः । अतक्षेत्ररूपः सजनमयोगो मध्यो भवति । तजक्षेत्ररूपो नगनखयो- 65 दह ज द ह रा व त क स गोऽङ्कसंज्ञा भवति । तस्सात् सफफगौ भिन्नवर्गौ भविष्यतः । अनयोर्योगो मध्यो भवति । द्विगुणघातोऽङ्कसंज्ञाहों भविष्यति । तस्मात् सगवर्गोऽङ्कसंज्ञार्हमध्ययोगतुल्यो भविष्यति ॥ $1 न अथ षट्पञ्चाशत्तमं क्षेत्रम् ॥ ५६ ।। क्षेत्रस्यैकभुजोऽङ्कसंज्ञाहों भवति द्वितीयश्च पष्ठी योगरेखा भवति । अस्य तुल्यो वर्गो मध्यद्वयवर्गयोगतुल्यो भवति । अस्य प्रकारः क्षेत्रं च पूर्ववत् | अपरम् अझझदौ भिन्न भ विष्यतः । अत क्षेत्ररूपसननमौ छ १. भविष्यति J. २. भिन्नौ वगौं उ. ३. इदमेवेष्टम् J. भा० १३ मध्यौ भवतः | तजक्षेत्ररूपनग- नखौ मध्यौ भ वतः । पूर्वमात् वत क मध्याङ्गिन्नौ भवतः । तस्मात् सफफगो भिन्नवर्गो भवतः । अनयो- वर्गयोगो मध्यो भविष्यति । द्विगुणधातो मध्यो भविष्यति । प्रथमा- द्विन्नश्च | तस्मात् सगवर्गो मध्यद्वययोगतुल्यो भविष्यति । इँदमिष्टम् ॥ अथ सप्तपञ्चाशत्तमं क्षेत्रम् ॥ ५७ ॥ अङ्कसंज्ञाहरेखायां योगरेखावर्गतुल्यं क्षेत्रं भवति । तदा द्वितीयो भुजः प्रथमयोगरेखा भविष्यति ।