पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्यति । तस्मात् सननमक्षेत्रे मध्यमिलिते भविष्यतः । नगनख- क्षेत्रे च मध्यमित्रे भविष्यतः । तस्मात् सफफगे मध्यकेवलवर्गमि लिते भुजौ नगमध्यक्षेत्रस्य भविष्यतः | तस्मात् सगँ द्वितीयमध्ययो- गरेखा भविष्यति । इदमेचेष्टम् ॥ अथ चतुःपञ्चाशत्तमं क्षेत्रम् ॥ ५४ ॥ एकक्षेत्रस्यैको भुजोऽङ्कसंज्ञा द्वितीयो भुंजचंतुर्थी यो गरेखा | अस्य वर्गतुल्यो भुजोऽधिकरेखास्ति | अस्य विचारः क्षेत्रं च पूर्ववत् ज्ञेयम् । विशेषस्तु अझझदौ भिन्नौ भविष्यतः । अतक्षेत्रं सनन- मयोगतुल्यमवसं- 'ज्ञाई भविष्यति । तजक्षेत्ररूपो न गनखयोगो मध्यो भविष्यति । तस्मात् सफफगौं भिन्नवर्गौ भविष्यतः । द्वयोर्वर्गयो- गोऽसंज्ञा भविष्यति । द्विगुणघातो मध्यो भविष्यति । तस्मात् सगम् अधिकरेखा भविष्यति ॥ म ज ITE क छ अथ पञ्चपञ्चाशत्तमं क्षेत्रम् || ५५ ।। क्षेत्रस्यैकभुजोऽङ्कसंज्ञाहों भविष्यति द्वितीयो पञ्चमयोग - रेखा भवति | ऐतत्तुल्यो यस्या रेखाया वर्गः सोऽङ्कसंज्ञार्ह- रेखाषर्गमध्यरेखावर्गयोगतुल्यो भवति । अस्थापि प्रकारः क्षेत्रं च पूर्ववत् ज्ञेयम् परं चात्र अझझदौ १. J. drops भुज:. २. A. has चतुर्थयोगरेखा. ३. भविष्यति A., J. ४. एतत्क्षेत्रतुल्यो J. ५. विचार: J. ६. बोध्यम्. J.