पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीययोगरेखा भवति यस्था रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा प्रथममध्ययोगरेखा भविष्यति । यथा बजक्षेत्रम् अबम् अङ्कसंज्ञाहों भुजः अजं द्विती- ययोगरेखाभुजश्व कल्प्यः । क ते व उपरितनप्रकारवत्कार्यम् । परं च अवक्षेत्रवदक्षेत्रे मिथो मिलते ' मध्यक्षेत्रे भविष्यतः । अतमध्यक्षेत्रेण च मिलिते भविष्यतः । दककजौ अङ्कसंज्ञार्हक्षेत्रे भविष्यतः | तस्मात् सनमनौ मिलितमध्यक्षेत्रे भवि- ध्यतः । नगनखक्षेत्रे अङ्कसंज्ञाहें भविष्यतः । तस्मात् सफफगो केव- लमध्यमिलितवर्गौ अङ्कसंज्ञाईनगक्षेत्रस्य भुजौ भविष्यतः । तस्मात् सगरेखा प्रथममध्ययोगरेखा भविष्यति ॥ अथ त्रिपश्चाशत्तमं क्षेत्रम् || ५३ || एकक्षेत्रस्यैको भुजोऽङ्कसंज्ञाहरखा द्वितीयमुजश्व तृतीय- योगरेखा भवति तदा यस्या रेखाया वर्ग एतत्क्षेत्र तुल्यो भवति सा द्वितीयमध्ययोगरेखा भविष्यति । तेत्र क्षेत्रं द्वौ भुजौ चोपरितनोक्तवत्कल्प्यं तदुक्तवत् । कार्य च । परं च अववद्- क्षेत्रे मध्यमिलिते भविष्यतः । द ककजौ च मध्यौ भविष्यतः । अतं च तजाद्भिनं भ १. भविष्यति J. २. तत् क्षेत्रं J. (13)