पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदयैकखण्डो- परि तथा कार्यो यथा शेषखण्ड- क्षेत्र वर्गतुल्यम- झ वशिष्यते । त सात् अदरेखा- ब- वृ त क या इचिोपरि छ HI खण्डद्वयं भविष्यति । अझझदौ मिलितौ भविष्यतः । पुनर्झवदतह- करेखा अबरेखायाः समानान्तराः कार्याः | पुनर् अवक्षेत्रतुल्यं सन- क्षेत्रं समकोणसमचतुर्भुजं कार्यम् । वदक्षेत्रतुल्यं मनं समकोणसम- चतुर्भुजं क्षेत्रं कार्यम् | गवक्षेत्रं समकोणसमचतुर्भुजं संपूर्ण कार्यम् | सनसमकोणसमचतुर्भुजक्षेत्रस्य निष्पत्तिर्नगक्षेत्रेण सफफगनिष्पत्ति- रूपा फननछनिष्पत्तिरूपनगन मक्षेत्र निष्पत्तितुल्यास्ति । तदा नगक्षेत्रं समक्षेत्रनमक्षेत्रयोर्मध्ये एकनिष्पत्तौ पतिष्यति । तदा अववदयोर्म- ध्येऽप्येकनिष्पत्तौ पतिष्यति । तहक्षेत्रं द्वयोमध्ये एकनिष्पत्तावासीत् | कुतः । अझदहनिष्पत्तिर्दहशदनिष्पत्सितुल्यास्ति । तस्मात् नगतहौ समानौ भविष्यतः । तस्मात् वर्ज गखतुल्यं भविष्यति । तस्मादस्य भुजो योगरेखा भविष्यति । कुतः । अझझदौ अदेन मिलितावक- संज्ञा स्तः । तस्मात् अववदौ सननमतुल्यावङ्कसंज्ञा भविष्यतः । तस्मात् सफफगवर्गावकसंज्ञाह भविष्यतः | पुनर् अववदौ अङ्क- संज्ञाहौ। तहहलमध्यक्षेत्राभ्यां भिन्नौ स्तः । तस्मात् सननगौं भिन्नौ भविष्यतः | तस्मात् सफफगौ मिन्नौ भविष्यतः । तस्मात् बजतुल्यो यस्या रेखाया वर्गः सा सगरेखा योगरेखा भविष्यति ॥ अथ द्विपञ्चाशत्तमं क्षेत्रम् ॥ ५२ ।। यस्य क्षेत्रस्यैको भुजोऽङ्कसंज्ञाहों भवति द्वितीयो भुजो १. क्षेत्रस्य J. २ मध्येऽप्येकनि J. ३. 'र्मध्येऽप्येकनि' J. ४. तस्मात् सगं योगरेखा भविष्यति । D. K.