पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राशी तथा कल्प्यौ यथैतयो- यगो वर्गराशिर्न भवति । तस्मात् न बजवर्गो जववर्गवरेखाभिन्नत त वर्गयोर्योगतुल्योऽस्ति । कुतः । यतो वजवर्गतवर्गो दहदायोनिष्पत्तौ स्तः || अ अथैकोनपञ्चाशत्तमं क्षेत्रम् ॥ ४९ ॥ तत्र पञ्चमयोगरेखोत्पादनमिष्टमस्ति । तत्र द्वितीययोगरेखोक्त- प्रकारोऽत्र कार्यः । परं च दहशहराशी चतुर्थयोगरेखो त वत्कार्यो । अ व हृ झ अथ पञ्चाशत्तमं क्षेत्रम् ॥ ५० ॥ तत्र षडयोगरेखोत्पादनमिष्टम् । तत्र द्वितीयरेखोक्तवत्प्र- अ कारः कार्य: । द्वावकराशी व चतुर्थरेखोक्तवत्कार्यौ । इद- मेवामाकमिष्टम् ॥ त हृ झ अथैकपञ्चाशत्तमं क्षेत्रम् ॥ ५१ ॥ तत्रैकक्षेत्रस्यैको भुजोऽङ्गसंज्ञाहों भवति द्वितीयभुजः प्रथमयोगरेखा भवति तत्र यस्या रेखाया वर्ग एतत्क्षेत्रफल - तुल्यो भवति सा योगरेखा भवति । यथा बजक्षे । एक अङ्कसंज्ञार्हः अबभुजः । द्वितीयः प्रथम- योगरेखा अजभुजः । अजय दचिहे द्वौ विभागौ कल्पनीयौ यथा अदं महत्खण्डं दर्ज न्यूनखण्डं च कल्पितं भवेत् । पुनर्दजं हचिहेऽर्द्धित कार्यम् | पुनर्दहवर्गो दजवर्गचतुर्थांशतुल्यः १. दजं च न्यूनखण्डं उ.