पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

९२

अस्योपपतिः ।

जबं लघुखण्डमङ्कसंज्ञार्हमस्ति । वजस्य केवलवर्गोऽङ्कसंज्ञार्होऽस्ति । वजमहत्खण्डस्य वर्गो जबवर्गस्य बलमिलितरेखावर्गस्य च योगेन तुल्योऽस्ति । क्षेत्रं च पूर्ववत् ज्ञेयम् ॥

अथ सप्तचत्वारिंशत्तमं क्षेत्रम् ॥ ४७ ॥
तत्र तृतीययोगरेखोत्पादनविष्टम् ।

तत्र प्रथममिष्टसंज्ञार्हरेखा अकल्पिता । द्वौ वर्गराश्यङ्कौ झवझतौ कल्पितैौ । अनयोरन्तरं वतं यथा वर्गो न भवति तथा कार्यौ। अन्याङ्को ; बV6-६४ - जो हैं कल्पितः। अयं वर्गराशिर्नास्ति । क , ६ पुनरस्य निष्पतुिर्वतेन वगैराश्योर्निष्प- त"------:-"‘व’ "- 'झ तिर्न भवेत्तथा कल्प्य। पुनर् अरे खाबगैनिष्पत्तिर्वेदवर्गेण तथा कल्प्या यथा ह्रस्य निष्पत्तिःीतेनाति । बदवर्गस्य निष्पतिर्दजधर्मेण तथास्ति यथा ऊतनिष्पतिर्वेतेनास्ति । तस्मात् बजं तृतीययोगरेखा जाता ॥

अस्योपपत्तिः

बजखण्डे अरेखाभिन्ने स्तः । खण्डयोर्वर्गावङ्कसंज्ञार्हौ स्तः । बदवगों दजरेखावर्गबदरेखामिलितकरेखावर्गयोगतुल्योऽस्ति । कुतः । बदवर्गः कवर्गश्च झतझवनिष्पत्तावस्ति ॥

अथाष्टचत्वारिंशत्तमं क्षेत्रम् ॥ ४८ ॥
तत्र चतुर्थयोगरेखोत्पादनमिष्टमस्ति ।

प्रथमयोगरेखोक्तप्रकारोऽत्रापि कार्यः । विशेषस्तु दझझहौ दौ वर्ग


१. प्रथमङ्कसं० J.