पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ संतत्रिंशत्तमं क्षेत्रम् || ३७ || ययो रेखयोर्वर्गो भिन्नौ भवतो वर्गयोगक्ष मध्यक्षेत्रं भ यति द्विगुणघातोऽङ्कसंज्ञा भवति तदेखाइययोगतुल्या या रेखा भवति सा करणीगता भविष्यति । अस्या वर्गो- संज्ञाहरेखामध्यरेखयोर्वर्गयोगतुल्योऽस्ति । यथा अबबजयोगोत्पन्ना अजरेखास्ति । अस्याः क्षेत्रं विचारच पूर्ववत् ज्ञेयम् । अथौष्टत्रिंशत्तमं क्षेत्रम् ॥ ३८ ॥ ययोर्वग भिनौ भवतो वर्गयोगश्च मध्यक्षेत्रं भवति तद्वि- गुणितघातो मध्यक्षेत्रं भवत्यनयोर्वर्गयोगमध्यक्षेत्रं द्विगु- णघातमध्यक्षेत्राद्भिनं भवति तदा तयो रेखयोर्योगतुल्या या रेखा भवति सा करणीरूपा भवति । अस्या वर्गो मध्यरेखा- द्वयवर्गयोगतुल्यो भवति । यथा अजरेखा अबबजयोगोत्पन्नास्ति । अस्या विचारः क्षेत्रं च पूर्वोक्तवत् ज्ञेयम् ॥ अथैकोनचत्वारिंशत्तमं क्षेत्रम् ॥ ३९ ॥ योगरेखाया योज्यखण्डे एकचिहे भवतः । यधन्यस्मिंश्चि भवतस्तदा तचिह्नं दं कल्पितम् । अबबज- वर्गयोगअददजवर्गयोगान्तरमिदमङ्कसंज्ञार्हरूपम् । द्विगुणअबबज- घातद्विगुणअददजघातयोरन्तरं द्व- योर्मध्ययोरन्तररूपमस्ति । तस्मादन्तर- अ द ज मसंज्ञा करणीरूपं च भविष्यति । इदमशुद्धम् | इष्टं समीचीनम् ॥ १ सप्तशिं] J. २ पूर्वोक्तवत् K. ३ अथाष्टाविशं J. रेखा J. ५A. inserts यथा योगरेखा अजं अबबजे खण्डे एते बचिहे एव भवतः । ६ J. has तन्यूनाधिके यदि &c. ७ J. has इष्टम् for इदम्